नवीदिल्ली [भारत], प्रधानमन्त्री नरेन्द्रमोदी इत्यनेन सोमवासरे तमिलनाडु-नगरस्य पूर्वमुख्यमन्त्री एम करुणानिधिः शत-तमे जन्मदिवसस्य श्रद्धांजलिः दत्ता।

पीएम मोदी तमिलनाडु-तमिल-जनानाम् विकासाय कृतस्य कार्यस्य कृते तस्य स्मरणं कृतवान् ।

X इत्यत्र एकस्मिन् पोस्ट् मध्ये पीएम मोदी लिखितवान् यत् "कलाइग्नार करुणनिधि जी इत्यस्य शततमजन्मदिवसस्य श्रद्धांजलिम् अर्पयामि। सार्वजनिकजीवने दीर्घवर्षेषु सः तमिलनाडुस्य तमिलजनस्य च विकासाय कार्यं कृतवान्। सः बहुसम्मानितः अस्ति।" तस्य विद्वान् स्वभावः अहं तस्य सह मम अनेकाः अन्तरक्रियाः स्नेहेन स्मरामि, यत्र वयं द्वौ स्वस्वराज्यस्य मुख्यमन्त्री आस्मः।”

मुथुवेल् करुणनिधिः (लोकप्रियतया कलाइग्नारः इति उच्यते) १९५३ तमे वर्षे प्रसिद्धे कल्लकुडीप्रदर्शने संलग्नत्वेन स्वस्य राजनैतिकजीवनस्य आरम्भं कृतवान् ।

१९५७ तमे वर्षे निर्वाचनस्य समये तिरुचिरापल्लीनगरस्य कुलितललाई-सीटं जित्वा सः अन्यैः १४ डीएमके-प्रत्याशिभिः सह तमिलनाडु-विधानसभायां प्रवेशं कृतवान्

करुणानिधिः १९६० तमे वर्षे डीएमके कोषाध्यक्षत्वेन निर्वाचितः ।

करुणानिधिः १९६२ तमे वर्षे फेब्रुवरी-मासस्य २१ दिनाङ्के राज्यसभायां द्वितीयं विजयं प्राप्तवान्, अस्मिन् समये तंजावूर-निर्वाचनक्षेत्रस्य प्रतिनिधित्वं कृतवान् । तस्मिन् एव वर्षे सः राज्यसभायां विपक्षस्य उपनेतृत्वेन नियुक्तः ।

डीएमके-नेता २०१८ तमस्य वर्षस्य अगस्तमासस्य ७ दिनाङ्के ९४ वर्षे दीर्घकालं यावत् अस्वस्थतायाः अनन्तरं अन्तिमश्वासं गृहीतवान् ।