चण्डीगढ, विद्रोही शिरोमणि अकालीदलस्य नेतारः सोमवासरे अकालतख्तस्य जथेदारस्य समक्षं उपस्थिताः भूत्वा राज्ये तेषां दलस्य सत्तायां कृतानां "त्रुटयः" क्षमायाचनां कृतवन्तः।

अमृतसरस्य स्वर्णमन्दिरस्य अकालतख्तसचिवालये अकालतख्तजाथेदारगिआनीराघबीरसिंहाय क्षमायाचनपत्रं समर्पितवन्तः। अकाल तख्त् सिक्खानां परमं लौकिकं पीठम् अस्ति।

पत्रे नेतारः २००७ तमे वर्षे २०१७ तमे वर्षे च पूर्वस्य एसएडी-शासनस्य "चतुर्णां त्रुटयः" क्षमायाचन्ते, यत्र २०१५ तमे वर्षे बलिदानघटनानां उत्तरदायीनां दण्डं न दत्तं, २००७ तमे वर्षे डेरासचा सौडा-प्रमुखं गुरमीतराम रहीमसिंहं च क्षमायाचनां कृतम् निन्दा प्रकरणम् ।

विद्रोहीनेतारः दर्शितवन्तः यत् सिक्खपन्थः पञ्जाबदेशस्य जनाः च एतासां "त्रुटयः" विषये अकालीदलात् दूरं गतवन्तः, तथा च सिक्खसिद्धान्तानुसारं किमपि दण्डस्य सामना कर्तुं सज्जाः इति प्रतिपादयन्ति स्म

अस्य कारणात् एसएडी न केवलं धार्मिकमोर्चे "विफलतायाः" सामनां कृतवान् अपितु राजनैतिकक्षेत्रे जनानां उदासीनतां अपि प्राप्नोत् इति नेतारः अवदन्।

सद्यः एव आयोजिते लोकसभानिर्वाचने पार्टीप्रमुखस्य पराजयानन्तरं दलप्रमुखस्य सुखबीरसिंहबदलस्य विरुद्धं दलस्य वरिष्ठनेतृणां एकः वर्गः विद्रोहं कृतवान्।

प्रमुखेषु विद्रोहीनेतृषु पूर्वसांसदप्रेमसिंहचण्डुमजरा, पूर्वएसजीपीसीप्रमुखः बीबीजागीरकौरः, पूर्वविधायकः गुरपर्तपसिंहवडाला,पूर्वमन्त्री परमिन्दरसिंहधिन्दसा, दलनेता सुचासिंहछोटेपुरः च सन्ति, ये सर्वे अकालतखतजाथेदरस्य समक्षं स्वं प्रस्तुतवन्तः।

बलिदानघटनानां उल्लेखं कृत्वा नेतारः अवदन् यत् तत्कालीनः अकालीसर्वकारः अपराधिनां दण्डं सुनिश्चितं कर्तुं न शक्नोति तथा च २०१५ तमस्य वर्षस्य घटनाभिः सिक्खपन्थः क्रुद्धः इति रेखांकितवान्।

शिरोमणि अकालीदलसर्वकारः, तत्कालीनः गृहमन्त्री सुखबीरसिंहबदलः, एसएडी-सङ्घस्य अध्यक्षः च न समये अस्य विषयस्य अन्वेषणं कृतवन्तः, न च अपराधिनां दण्डं प्राप्तुं सफलाः इति पत्रे उक्तम्।

तया पञ्जाबस्य स्थितिः दुर्गता अभवत्, कोटकापुरा-बेहबल-कलान्-नगरयोः दुःखदघटना च अभवत् इति तत्र उक्तम्।

शिरोमणि अकालीदलसर्वकारः एतेषां घटनानां कृते कस्यापि अधिकारिणः उत्तरदायी कर्तुं न शक्तवान् इति तत्र उक्तम्।

गुरुग्रन्थसाहबस्य प्रतिलिप्याः चोरी, हस्तलिखितानि यज्ञपोस्टराः, पवित्रपुस्तकस्य विदीर्णपृष्ठानि च स्थापयित्वा बर्गरीनगरे विकीर्णानि प्राप्यन्ते इति घटनाः २०१५ तमे वर्षे फरीदकोट्-नगरे अभवन्

एतेषां घटनानां कारणात् फरीदकोट्-नगरे विरोधाः अभवन् । पुलिसगोलीकाण्डे २०१५ तमस्य वर्षस्य अक्टोबर्-मासे बेहबाल् कलान्-नगरे द्वौ जनाः मृतौ, केचन घातिताः च अभवन् ।

पत्रे सलाबतपुरानगरे दशमसिखमास्टरगुरुगोविन्दसिंहस्य अनुकरणं कृत्वा डेरासचासौदाप्रमुखस्य विरुद्धं २००७ तमे वर्षे पञ्जीकृतस्य निन्दाप्रकरणस्य अपि उल्लेखः कृतः।

"शिरोमणि अकालीदलसर्वकारेण तस्य व्यक्तिस्य दण्डार्थं अधिकं कार्यवाही कर्तुं स्थाने एतत् प्रकरणं निवृत्तम्" इति पत्रे उक्तम्।

२०२१ तमे वर्षे बादलः दावान् अकरोत् यत् एसएडी-सर्वकारेण डेरा-प्रमुखस्य विरुद्धं ईश्वरनिन्दाप्रकरणं कदापि न निवृत्तम्, यः सम्प्रति हरियाणादेशस्य कारागारे निरुद्धः अस्ति राम रहीम, २०१७ तमे वर्षे शिष्यद्वयं बलात्कारं कृत्वा २० वर्षाणां कारावासस्य दण्डं प्राप्तवान् ।

पत्रे इदमपि दावितं यत् सुखबीरबादलः ईश्वरनिन्दाप्रकरणे डेरासचासौदाप्रमुखस्य क्षमायै स्वप्रभावस्य उपयोगं कृतवान् इति कथ्यते।

"...शिरोमणि अकाली दलस्य अध्यक्षः सुखबीरसिंह बादलः स्वस्य प्रभावस्य उपयोगेन 'डेरेदार' (डेरा प्रमुखः) क्षमायाचनां कृतवान्। श्री अकालतख्तस्य तत्कालीनं जथेदारं आहूय तस्य स्पष्टीकरणं याचयितुम् शक्नुथ" इति नेतारः... पत्रम्।

परन्तु शिरोमणि अकालीदलस्य शिरोमणिसमितेः च नेतृत्वेन सिक्खपन्थस्य क्रोधं आक्रोशं च मनसि कृत्वा एतत् निर्णयं निवृत्तं कर्तव्यम् आसीत् इति तत्र उक्तम्।

२०१५ तमे वर्षे अकालतख्ट् इत्यनेन लिखितक्षमायाचनायाः आधारेण ईश्वरनिन्दाप्रकरणे डेरासचासौदाप्रमुखं क्षमा कृता । परन्तु सिक्खसमुदायस्य कट्टरपंथीनां च दबावं प्रणामं कृत्वा स्वनिर्णयं निरस्तं कृतवान् ।