गुवाहाटी, असम-मन्त्रिमण्डलेन बुधवासरे पर्यावरण-अनिष्कासनस्य कारणेन ५ मेगावाट्-भारस्य बोर्डिकोराई-जलविद्युत्-परियोजनायाः बन्दीकरणेन सम्बद्धं प्रकरणं सीबीआइ-समित्याः समीपं प्रेषयितुं निर्णयः कृतः इति मुख्यमन्त्री हिमन्तविश्वसर्मा अवदत्।

विश्वनाथमण्डले विद्युत्परियोजनायाः स्थापना प्रस्ताविता आसीत् तथा च २००९ तमे वर्षे एकस्याः निजीसंस्थायाः कार्यं दत्तम् आसीत् किन्तु २०१२ तमे वर्षे वनविभागेन परियोजनायाः कृते पर्यावरणस्य कोऽपि निकासी न गृहीता इति सूचितम् इति मुख्यमन्त्री ततः परं मीडिया-समारोहे अवदत् मन्त्रिमण्डलस्य सभा।

परियोजना २०१५ तमे वर्षे अचानकं बन्दीकृता यत् सा व्यवहार्यः नास्ति इति आधारेण गौहाटी उच्चन्यायालयेन सर्वकाराय फर्माय १०० कोटिरूप्यकाणां क्षतिपूर्तिं दातुं निर्देशः दत्तः इति सः सूचितवान्।

तस्मिन् समये तरुणगोगोई राज्ये काङ्ग्रेससर्वकारस्य नेतृत्वं कृतवान् ।

''पर्यावरणनिष्कासनं ग्रहीतुं शक्यते स्म तदा परियोजनायाः अचानकं बन्दीकरणस्य परिस्थितेः अन्वेषणार्थं वयं प्रकरणं सीबीआइ-समित्याः समक्षं प्रेषितवन्तः'' इति सरमा अवदत्।

सः अवदत् यत् एषः विषयः राजनैतिकप्रेरितः नास्ति, तस्मिन् कोऽपि राजनेता सम्बद्धः नास्ति।

''तत्कालीनः मुख्यमन्त्री (तरुणगोगोई) यः विद्युत्मन्त्री अपि आसीत्, सः बन्दीकरणस्य आदेशे हस्ताक्षरं कृतवान् आसीत् । सः पुनः नास्ति। केषाञ्चन नौकरशाहानां तु तस्य समापनस्य विषये व्याख्यानं दातव्यं भवति'' इति सः अजोडत् ।

असमदेशे कर्करोगचिकित्सालयानां स्थापनायै राज्यसर्वकारस्य टाटाट्रस्ट्-सङ्घस्य च सम्झौतां पञ्चवर्षेभ्यः अपि विस्तारयितुं मन्त्रिमण्डलेन निर्णयः कृतः । अद्यैव सम्झौतेः समाप्तिः अभवत् ।

शीघ्रमेव सहमतिपत्रे हस्ताक्षरं भविष्यति तथा च ये टाटा-न्यासाः पूर्वमेव एतादृशाः १७ चिकित्सालयाः स्थापिताः अथवा निर्माणप्रक्रियायां सन्ति, तेषां सहकार्यं निरन्तरं भविष्यति।

असमसर्वकारः २८०३ कोटिरूप्यकाणि, टाटाट्रस्ट् ११०० कोटिरूप्यकाणि च परियोजनासु व्यययति।

राज्यसर्वकारः राज्यस्य २२ मण्डलेषु ५० शय्यायुक्तानि आईसीयू अपि सार्वजनिकनिजीसाझेदारी (पीपीपी) मोडद्वारा प्रत्येकस्मिन् मण्डले २३ कोटिरूप्यकाणां व्ययेन स्थापयिष्यति इति सरमा अवदत्।

राज्ये सर्वासु भर्तीपरीक्षासु अनुसूचितजाति/अनुसूचितजनजातिछात्राणां परीक्षाशुल्कं माफं कर्तुं अपि मन्त्रिपरिषद् निर्णयं कृतवती इति मुख्यमन्त्री अजोडत्।