नवीदिल्ली, दिल्लीपुलिसः राष्ट्रियराजधानीक्षेत्रस्य (एनसीआर) १५० तः अधिकविद्यालयेभ्यः प्रेषितस्य धोखाधड़ीबम्बधमकीई-मेलस्य विषये इन्टरपोल्-चैनेल्-माध्यमेन सूचनां प्राप्तुं सीबीआइ-सङ्घं प्रति लिखितवान् इति गुरुवासरे अधिकारिणः अवदन्।

केन्द्रीय अन्वेषणब्यूरो (सीबीआई), भारतस्य निर्दिष्टः राष्ट्रियकेन्द्रब्यूरो तथा च इन्टरपोल् इण्डिया इति नाम्ना अपि ज्ञायते, इन्टरपोल् इत्यनेन सह सर्वेषां संचारस्य समन्वयस्य च उत्तरदायी अस्ति इति ते अजोडन्।

एजन्सी दिल्लीपुलिसद्वारा याचितां सूचनां टी इन्टरपोल् इत्यस्मै अग्रे प्रेषयितुं शक्नोति, यत् क्रमेण विश्वस्य सर्वेभ्यः सदस्यकानूनप्रवर्तकसंस्थाभ्यः प्रेषयिष्यति इति अधिकारिणः अवदन्।

बुधवासरे सम्पूर्णे दिल्ली-एनसीआर-देशे आतङ्कस्य परिणामेण उत्पन्नस्य धोखाधड़ीयाः पृष्ठतः षड्यंत्रस्य, प्रेरणायाश्च व्याख्यानार्थं मेलस्य प्रेषकस्य उत्पत्तिस्य च अतिरिक्तं ई-मेलं प्रेषयितुं प्रयुक्तस्य आईपी-सङ्केतस्य अन्वेषणं दिल्लीपुलिसः कुर्वती अस्ति।

मेल. सुरक्षाप्रतिष्ठाने सेन् अलार्मघण्टाः ध्वनन्ति इति धमकी पश्चात् धोखाधड़ी इति घोषिता a nothing objectionable इति परिसरेभ्यः प्राप्तम्।

अधिकारिणः अवदन् यत् प्रारम्भिकजाँचस्य कारणेन प्रचलति लोकसभानिर्वाचनकाले आतङ्कवादीसमूहेन कृतस्य "गहनस्य षड्यंत्रस्य" शङ्का उत्पन्ना अस्ति, अपि च यत् धमकीपत्रं ISIS मॉड्यूलेन प्रेषितुं शक्यते स्म इति।

दिल्लीपुलिसस्य शङ्का अस्ति यत् मेलः वीपीएन् तथा डार्क वेब - एन्क्रिप्टेड् ऑनलाइन सामग्री मञ्चस्य उपयोगेन प्रेषितः यत् व्यक्तिभ्यः अन्येभ्यः स्वस्य परिचयं स्थानं च गोपयितुं शक्नोति।

दिल्लीपुलिसस्य विशेषप्रकोशेन षड्यंत्रं धमकी च इत्यादीनां अपराधानां कृते प्रासंगिककानूनीप्रावधानानाम् अन्तर्गतं प्रकरणं पञ्जीकृतम् अस्ति तथा च अन्वेषणं कर्तुं समर्पितं दलं निर्मितम् इति एकः अधिकारी अवदत्।