तिरुवनन्तपुरम्, केरलस्य मुख्यमन्त्री पिनारायी विजयनस्य विभिन्नविदेशीयगन्तव्यस्थानानां यात्रां प्रारब्धस्य एकदिनानन्तरं मंगलवासरे भाजपा-काङ्ग्रेस-पक्षः सीएम-विरुद्धं आक्रमणं तीव्रं कृत्वा प्रायोजितयात्रा अस्ति वा इति उत्तराणि याचितवन्तौ।

पक्षैः विजयेन आग्रहः कृतः यत् सः अन्तर्राष्ट्रीयभ्रमणार्थं स्वस्य आयस्य स्रोतः प्रकटयतु; तदतिरिक्तं काङ्ग्रेसेन आरोपितं यत् मुख्यमन्त्री हि उत्तरदायित्वं परिहरति स्म यदा countr मध्ये महत्त्वपूर्णं सामान्यनिर्वाचनं प्रचलति तथा च राज्यं तीव्रवित्तीयसंकटस्य अधीनं डुलति स्म।

केसरपक्षः ज्ञातुम् इच्छति स्म यत् यात्रायाः प्रायोजकः कः अस्ति तथा च सी विजयनः तस्य जामाता लोकनिर्माणमन्त्री च पी ए मोहम्मद रियासः च स्वस्य आधिकारिकदायित्वं कस्मैचित् किमर्थं समर्पितवन्तौ।

विजये भारी अवतरन् भाजपा-नेतारः वी मुरलीधरनः आरोपितवान् यत् सीएमः तस्य परिवारः च समुद्रतटपर्यटनस्य उत्सवं कुर्वन्तः आसन् यदा केरल-देशे जनाः पतिताः, तप्त-तापे मृताः च।

मार्क्सवादी दिग्गजस्य तुलनां रोमन सम्राट् नीरो (hi extravagance इत्यस्य कृते कुख्यातः) इत्यनेन सह कृत्वा मुरलीधरनः भाकपा (एम) महासचिवः सीताराम येचुरी राज्यसचिवः एम वी गोविन्दन् इत्यनेन आग्रहं कृतवान् यत् ते "विलासयात्रा" विषये स्वस्य रुखं व्याख्यातुम्।

"यदि प्रायोजितयात्रा अस्ति तर्हि जनान् ज्ञापयतु यत् को प्रायोजयति। सी तथा लोकनिर्माणमन्त्री १९ दिवसान् यावत् राज्यात् दूरं भविष्यति। यात्रायाः विषये n प्रेसवक्तव्यं किमर्थं जारीकृतम्" इति मुरलीधरनः पत्रकारैः सह वार्तालापं कुर्वन् पृष्टवान् अत्र।

सः विदेशभ्रमणस्य विषये मार्क्सवादीपक्षस्य वृत्तिम् इच्छति स्म यदा राज्यं i वित्तीयसंकटस्य सामनां करोति।

केपीसीसी प्रमुखः के सुधाकरणः अपि यात्रायाः विषये सीएम इत्यस्य आलोचनां कृत्वा ज्ञातुम् इच्छति स्म यत् सः स्वपरिवारस्य सदस्यान् किमर्थं सह नेति।

"मम शङ्का अस्ति यत् एषा प्रायोजितयात्रा अस्ति। प्रायोजितयात्रा अस्ति चेदपि अहं विजयः किमर्थं सर्वं गोपनीयं रक्षति? सः किमर्थं उत्तरदायित्वं परिहरति इति सुधाकरणः पृष्टवान्।

परन्तु भाकपा-पक्षस्य दिग्गजः एलडीएफ-संयोजकः च ई पी जयराजनः विपक्षस्य आलोचनां दृढतया अङ्गीकुर्वन् उग्रपङ्क्तौ सीएम-महोदयस्य समर्थनं कृतवान् ।

"सीएम विजयः एकः व्यक्तिः अस्ति यः कदापि विषये नियमानाम् अनुसरणं करोति। वर्तमानस्य विदेशभ्रमणस्य सन्दर्भे सः कूपस्य सन्दर्भे कस्यापि नियमस्य उल्लङ्घनं न कृतवान्" इति सः अत्र पत्रकारैः सह अवदत्।

सः अवदत् यत् सीएम दलं सूचित्वा विदेशं गतः, तस्य प्रत्येकं विवरणं मीडियाभिः सह साझां कर्तुं आवश्यकता नास्ति।

सोमवासरे प्रातःकाले कोच्चिनगरस्य अन्तर्राष्ट्रीयविमानस्थानकात् विजयनस्य निकटपरिवारस्य सदस्यैः सह विदेशभ्रमणार्थं प्रस्थानस्य एकदिनानन्तरं विपक्षदलानां आलोचना अभवत्।

सप्ताहद्वयाधिकस्य भ्रमणकाले मुख्यमन्त्री तस्य परिवारेण सह केचन ईस्टर-मध्यपूर्वदेशाः गमिष्यन्ति इति सूचना अभवत् ।