कार्यशालायाः भागरूपेण डब्ल्यूईपी इत्यस्य मिशननिदेशिका अन्ना रायः निटीआयोगस्य प्रमुखा आर्थिकसल्लाहकारः च अनेकानां उपक्रमानाम् आरम्भं कृतवती।

मुख्यविषयेषु एफडब्ल्यूसी-अन्तर्गतं एमएवीआईएम-एमएससी-योः मध्ये वैकल्पिकऋण-रेटिंग्-तन्त्राणां माध्यमेन वित्त-परिवेषणं सुधारयितुम्, महाराष्ट्रे महिला-उद्यमिनां कृते अधिक-अनुकूल-उत्पादानाम् प्रस्तावनाय बङ्कैः सह कार्यं कर्तुं च साझेदारी-घोषणा अन्तर्भवति स्म

AfD, SIDBI, तथा Shakti Sustainable Energy Foundation द्वारा स्थापितं WEP तथा GroW Network इत्येतयोः मध्ये एकः समझौता ज्ञापनविनिमयः; TU CIBIL द्वारा “Seher” कार्यक्रमस्य प्रारम्भः तथा च CreditEnable इत्यनेन सह साझेदारीरूपेण Shine कार्यक्रमस्य प्रारम्भः महिला-नेतृत्वेन उद्यमानाम् ऋण-तत्परतां सुदृढं कर्तुं अन्याः उपक्रमाः महिला उद्यमिनः लाभाय घोषिताः आसन्।

तदतिरिक्तं एफडब्ल्यूसी-सदस्यत्वेन अधिकाधिकमहिला-उद्यमिनां कृते सेवा-बैङ्कस्य प्रतिबद्धता अपि घोषिता ।

आयोजने “एसएचजी-समूहात् परं महिलानां वित्तपोषणार्थं बङ्कान् प्रोत्साहयितुं दृष्टिकोणाः” इति अन्वेषणं कृत्वा आकर्षकं सत्रं तथा च “वित्तं प्रति महिलानां प्रवेशं त्वरयितुं: दृष्टिः २०४७ प्राप्तुं महिला-नेतृत्वेन अर्थव्यवस्थायाः क्षमतां उद्घाटयितुं” इति शीर्षकेण प्यानल-चर्चा अपि अन्तर्भवति स्म

WEP इत्यनेन TransUnion CIBIL (TU CIBIL) तथा MicroSave Consulting (MSC) इत्यनेन सह साझेदारीरूपेण आयोजिता एषा सभा।

प्रमुखाः गणमान्यजनाः कार्यशालायां भागं गृहीतवन्तः नीतिआयोगस्य, आरबीआई, वित्तमन्त्रालयस्य, एमएसएमईमन्त्रालयस्य, सिडबी, सार्वजनिकक्षेत्रस्य बङ्कानां, निजीक्षेत्रस्य वित्तीयसंस्थानां, सीएसओ/एनजीओ-संस्थानां, महिला उद्यमिनः च वरिष्ठाः अधिकारिणः आसन्

२०१८ तमे वर्षे निटीआयोगे समुच्चयमञ्चरूपेण इन्क्यूबेट् कृतं डब्ल्यूईपी २०२२ तमे वर्षे सार्वजनिकनिजीसाझेदारीरूपेण संक्रमणं कृतवान् ।डब्ल्यूईपी इत्यस्य उद्देश्यं भारतस्य महिलाउद्यमपारिस्थितिकीतन्त्रं सुदृढं कर्तुं वर्तते।

एतत् सर्वकारस्य, व्यापारस्य, परोपकारस्य, नागरिकसमाजस्य च सर्वेषां पारिस्थितिकीतन्त्रस्य हितधारकाणां कृते एकं मञ्चं प्रदाति यत् ते स्वपरिकल्पनानां सहकार्यं, अभिसरणं, स्केल-करणीय-स्थायि-प्रभावि-कार्यक्रम-प्रति संरेखणं च कुर्वन्ति, येन महिला-उद्यमिनां कृते बृहत्तरं प्रभावं सक्षमं भवति

भारते महिला उद्यमिनः सुदृढां कर्तुं डब्ल्यूईपी इत्यस्य २० तः अधिकाः सार्वजनिकनिजीक्षेत्रस्य भागिनः सन्ति ये सहकार्यं कुर्वन्ति।

२०२३ तमस्य वर्षस्य सितम्बरमासे आरब्धस्य WEP इत्यस्य उपक्रमस्य FWC इत्यस्य उद्देश्यं भारते महिला उद्यमिनः वित्तस्य उपलब्धतां वर्धयितुं वर्तते । अस्य अध्यक्षता भारतीयलघुउद्योगविकासबैङ्कः (SIDBI) अस्ति तथा च TU CIBIL इत्यस्य सहअध्यक्षता अस्ति, यस्य सचिवालयः MSC अस्ति ।

एफडब्ल्यूसी वित्तीयसेवाक्षेत्रं महिलाउद्यमिभिः सह कार्यं कुर्वतां संस्थानां च एकत्र आनयति यत् महिलानां कृते सहायकवित्तपोषणपारिस्थितिकीतन्त्रं निर्माति।