नवीदिल्ली, भारतस्य आन्तरिकविमानयानयानं चालूवित्तवर्षे ६ तः ८ प्रतिशतं यावत् वर्धमानं १६१ तः १६४ मिलियनं यावत् भविष्यति इति एकस्मिन् प्रतिवेदने उक्तम्।

विमाननसल्लाहकारसंस्था कापा इण्डिया बुधवासरे एकस्मिन् प्रतिवेदने उक्तवती यत् मार्च २०२५ तमे वर्षे समाप्तवित्तवर्षे अन्तर्राष्ट्रीयविमानयानयानस्य ९-११ प्रतिशतं कूर्दनं ७५ तः ७८ मिलियनं यावत् भविष्यति इति अनुमानितम् अस्ति।

अस्मिन् वित्तवर्षे घरेलुवाहकाः ०.४ तः ०.६ अरब डॉलरपर्यन्तं समेकितहानिः ज्ञापयिष्यन्ति इति अनुमानितम् अस्ति । लाभप्रदं इण्डिगो इत्येतत् विहाय १.३ तः १.५ अब्ज डॉलरपर्यन्तं हानिः अनुमानिता अस्ति ।

विमानस्य ग्राउण्डिंग् इत्यस्य कारणेन क्षमतायाः अभावः इति हानिकारकेषु एकं कारणं स्यात् ।

सम्प्रति विभिन्नकारणात् १३० विमानानि भूमौ स्थापितानि सन्ति, गो फर्स्ट् इत्यस्य विमानसहितं संख्या प्रायः १८० भविष्यति इति उक्तम्।

गो फर्स्ट् गतवर्षे उड्डयनं त्यक्तवान्।

कुलबेडानां दृष्ट्या कापा इण्डिया इत्यनेन उक्तं यत् शुद्धप्रवेशः ८४ भविष्यति, येन २०२५ तमस्य वर्षस्य मार्चमासस्य अन्ते घरेलुवाहकविमानानाम् कुलसंख्या ८१२ भवति।

गतवित्तवर्षे बेडानां गणना ७२८ आसीत् ।

"२०२४ तमस्य वर्षस्य फेब्रुवरी-मासपर्यन्तं १७०० तः अधिकाः विमानाः आदेशे सन्ति । वर्तमानस्य भारतीय-आदेशपुस्तकस्य आकारः सेवायां विमानानाम् संख्यायाः द्विगुणाधिकः अस्ति । एषः विश्वे दूरतः सर्वोच्चः अनुपातः अस्ति, यः भविष्यस्य वृद्धेः आशावादं प्रतिबिम्बयति इति ।