मुम्बई- मुम्बई-नगरस्य पूर्वभागे छेदानगरे सर्वकारीयरेलपुलिसस्य भूमौ स्थापितानि अवशिष्टानि होर्डिङ्ग्स् बृहन्मुम्बईनगरनिगमः मंगलवासरे निष्कासयिष्यति, यत्र धूलतूफानस्य समये विज्ञापनफलकस्य पतनेन १४ जनानां प्राणाः गताः। आसीत्‌। , इति एकः अधिकारी अवदत्।

सोमवासरे घाटकोपारे पेट्रोलपम्पस्य उपरि १०० पादपरिमितं इलेगा-विज्ञापनफलकं पतित्वा धूलि-तूफानस्य, अऋतुवृष्टेः च समये न्यूनातिन्यूनं १४ जनाः मृताः, ७४ जनाः घातिताः च।

जीआर-भूमिषु अवशिष्टानि होर्डिङ्ग्स्-विध्वंसनस्य योजना नागरिकसंस्थायाः सज्जीकृता इति अधिकारी अवदत्।

बीएमसी इत्यनेन पूर्वं उक्तं यत् पेट्रोलपम्पे पतितं जमाखोरी स्थापनार्थं मेसर्स ईगो मीडिया प्राइवेट् लिमिटेड् इत्यस्मै सूचना जारीकृता अस्ति तथा च कम्पनीस्वामिना भवेश भिण्डे इत्यादिषु हत्यायाः परिमाणं न भवति इति दोषपूर्णहत्यायाः प्रकरणं पुलिसैः पञ्जीकृतम्। वध इव।

एन-वार्डस्य सहायकनगरायुक्तेन एकेन वरिष्ठेन अधिकारिणा सह वार्तालापं कृत्वा तत्कालं प्रभावेण होर्डिङ्ग्स् दूरीकर्तुं विज्ञापनसंस्थां प्रति सूचना जारीकृता आसीत्, परन्तु नागरिकसंस्थायाः अद्यापि किमपि प्रतिक्रिया न प्राप्ता।

सः अवदत्, जीआरपी इत्यनेन सूचितं यत् अवशिष्टानि होर्डिङ्ग्स् अपसारयितुं आवश्यकानि उपकरणानि नास्ति, तथा च बीएमसी इत्यस्मै तान् हर्तुं अनुरोधं कृतवान्।

होर्डिङ्ग्स् क्रमेण स्थापिताः सन्ति, क्रमेण ध्वंसनीयाः च इति अधिकारी अवदत्, ध्वंसस्य समयरेखां न निर्दिश्य।

अन्यः नागरिकाधिकारी अवदत् यत् मुम्बई-नगरात् ठाणे-नगरं सम्बध्दयति पूर्वीय-एक्सप्रेस्-राजमार्गे एतानि होर्डिङ्ग्-पत्राणि स्थापितानि सन्ति ।

परस्परं प्रायः १००-१५० मीटर् दूरे स्थापिताः इति सः अवदत्।

यद्यपि बीएमसी अधिकतमं ४०x४० वर्गफीट् यावत् संग्रहणआकारं अनुमन्यते तथापि पतितस्य अवैधसञ्चयस्य आकारः १२०x१२० वर्गफीट् आसीत् ।