बालकानां गायनस्य रियलिटी शो इत्यनेन 'नमस्ते ९० तमस्य दशकस्य' विशेषप्रकरणेन सह संगीतस्य आडम्बरः प्रस्तुतः । सेट् मध्ये विद्युत्प्रवाहकवातावरणं वर्धयन् अस्मिन् प्रकरणे ‘Bad Newz’ इत्यस्य डैशिंग् कलाकाराः दृश्यन्ते स्म ।

प्रदर्शनेषु पश्चिमबङ्गस्य सिलीगुरीनगरस्य १४ वर्षीयः शुभसूत्रधरः कालातीतशास्त्रीयगीतानां ‘बाहों के दरमियान्’, ‘धीरे धीरे से’ च सुन्दरं प्रस्तुतिभिः सर्वान् मोहितवान् आत्मानुभूतिप्रदं प्रदर्शनं शुभस्य सर्वेभ्यः स्थायिप्रशंसाम् अर्जितवान् ।

हृदयस्पर्शी क्षणे शुभः विक्की इत्यस्य प्रशंसाम् अकरोत् ।

शुभस्य मनोहरगायनेन मोहितः अवशिष्टः विक्की अग्रे अवदत् यत् सः इच्छति यत् शुभः स्वस्य भविष्यस्य परियोजनानां कृते प्लेबैक् करोतु; शुभस्य कृते स्वप्नसाकारं क्षणं कृत्वा।

पश्चात् विक्की इत्यस्य आग्रहेण शुभः ‘तौबा तौबा’ इति गायितवान्, विक्की, नेहा च नृत्यं कर्तुं प्रेरितवान्, सुन्दरं क्षणं निर्मितवान् ।

‘सुपरस्टार सिङ्गर् ३’ इति चलच्चित्रं सोनी-माध्यमेन प्रसारितम् अस्ति ।

इदानीं ‘बैड् न्यूज्’ इति चलच्चित्रे तृप्ती डिमरी अपि मुख्यभूमिकायां अभिनयति । हास्य-विलासः एकस्याः अद्वितीयस्य गर्भधारणस्य घटनायाः परितः परिभ्रमति, 'Heteropaternal Superfecundation', यत् सत्याभिः घटनाभिः प्रेरितम् अस्ति ।

सलोनी (त्रिप्टी) इत्यनेन अखिल (विक्की) गुर्बीर् (अम्मी) इति द्वयोः भिन्नयोः पितृयोः द्विजयोः गर्भवती इति ज्ञात्वा चलच्चित्रस्य आरम्भः भवति ।

आनन्द तिवारी इत्यनेन निर्देशितस्य 'बैड न्यूज्' इत्यस्य प्रस्तुतिः अमेजन प्राइम तथा धर्म प्रोडक्शन्स् इत्यनेन, लियो मीडिया कलेक्टिव इत्यनेन सह मिलित्वा अस्ति ।

हिरू यशजोहरः, करणजोहरः, अपूर्वमेहता, अमृतपालसिंहविन्द्रः, आनन्दतिवारी च निर्मितः 'बैड न्यूज' १९ जुलै दिनाङ्के सिनेमागृहेषु प्रदर्शितः अस्ति

कार्यमोर्चे विक्की इत्यस्य ऐतिहासिकं नाटकं ‘छवा’ इति अपि पाइपलाइने अस्ति ।

अस्मिन् चलच्चित्रे विक्की शिवाजीपुत्रस्य मराठासम्राट् सम्भाजी इत्यस्य भूमिकां निर्वहति । अस्मिन् चलच्चित्रे रश्मिका मण्डना, अक्षये खन्ना, आशुतोष राणा, दिव्या दत्ता च मुख्यभूमिकाः दृश्यन्ते ।