अहमदाबाद, गुजरातस्य मुख्यमन्त्री भूपेन्द्रपटेलः गुरुवासरे अवदत् यत् राज्यं गुणवत्तापूर्णं स्वीकरणे पूर्णसफलतां प्राप्तुं राज्ये विकासस्य आधारशिलारूपेण च प्रतिबद्धम् अस्ति।

सः अत्र भारतस्य गुणवत्तापरिषदः उपक्रमस्य ‘गुणवट्टसंकल्पगुजरातस्य’ (गुजरातस्य गुणवत्तायाः प्रति प्रतिबद्धता) शुभारम्भे वदति स्म, यस्य उद्देश्यं राज्ये प्राथमिकताक्षेत्रेषु महत्त्वपूर्णगुणवत्ताहस्तक्षेपेषु केन्द्रीकरणं भवति इति क्यूसीआई, ए स्वतन्त्र स्वायत्त संगठन।

गुणवत्ताहस्तक्षेपद्वारा राज्यसर्वकारस्य उपक्रमानाम् वर्धनं समर्थनं च, तृणमूलस्तरस्य गुणवत्तायाः आधारं स्थापयितुं, अमृतकाले ‘विक्षितगुजरातस्य’ कृते समग्रगुणवत्तापारिस्थितिकीतन्त्रस्य निर्माणं च अस्य उपक्रमस्य उद्देश्यं वर्तते।

राज्ये शिक्षा कौशलं च, स्वास्थ्यसेवा, ई-वाणिज्यम्, उद्योगाः एमएसएमई च, पर्यटनं, संस्कृतिः क्रीडा च, सामाजिकविकासः च इत्यादिषु प्रमुखक्षेत्रेषु गुणवत्तामानकानां पुनः परिभाषां कर्तुं अपि अस्य उद्देश्यम् अस्ति इति विज्ञप्तौ उक्तम्।

'गुजरातगुणवट्टसंकल्प' इत्यस्य उद्घाटनसत्रं सम्बोधयन् सीएम पटेलः अवदत् यत् भारते कतिपयवर्षपूर्वं यावत् गुणवत्ता बहुधा उपेक्षितः पदः आसीत्, परन्तु प्रधानमन्त्री नरेन्द्रमोदी इत्यस्य नेतृत्वे देशः गुणवत्तायाः दिशि गच्छति।

"मेक इन इण्डिया, डिजिटल इण्डिया वा आत्मनिर्भर भारतं वा, पीएम नरेन्द्र मोदी इत्यनेन कृतस्य प्रत्येकस्य आन्दोलनस्य महती प्रगतिः अभवत्। वयं गुणवत्तायाः विषये केन्द्रीकृताः स्मः तथा च मम विश्वासः अस्ति यत् एतत् विकासस्य आधारशिलारूपेण अपि शतप्रतिशतम् सफलतां प्राप्नुमः।" ," इति सः अवदत् ।

क्यूसीआई अध्यक्षः जक्सायशाहः स्वसम्बोधने अवदत् यत् ऐतिहासिकः लवणयात्रा अहमदाबादतः आरब्धः, गुजरातगुणवट्टसंकल्पेन सह "गुणवत्तायात्रा" अपि नगरात् आरभ्यते।

"प्रत्येकस्य भारतीयस्य जीवनस्य गुणवत्तां वर्धयितुं अस्माकं पीएम-महोदयस्य दृष्टिकोणेन सह सङ्गतम् अस्याः उपक्रमस्य उद्देश्यं गुजरातस्य जीवनस्य, आजीविकायाः, उद्योगस्य च प्रत्येकस्मिन् पक्षे गुणवत्तायाः सिद्धान्तान् समाहितं कर्तुं वर्तते। वयं मिलित्वा गुणवत्तायां उत्कृष्टतायां च नूतनानि मापदण्डानि निर्धारयिष्यामः, गुजरातं विक्षितभारतस्य (विकसितभारतस्य) प्रथमं विकसितं राज्यं कृत्वा" इति सः अवदत्।

'गुणवट्टसंकल्प' एकः लक्षितराज्यसङ्गतिपरिकल्पना अस्ति, यत्र क्यूसीआई राज्यैः सह सहकार्यं करोति यत् तेषां विकासकथां सर्वभारतीयगुणवत्ता-आन्दोलने एकीकृत्य विकासात्मकलक्ष्येषु सहायतां करोति।

एतत् सर्वकारस्य उद्योगस्य च हितधारकान् एकत्र आनयति, अटङ्कान् सम्बोधयति, कार्यवाहीयोग्यलक्ष्याणां पहिचानं करोति, गुणवत्तायाः पारिस्थितिकीतन्त्रस्य निर्माणार्थं राज्यविशिष्टमार्गचित्रं च निर्माति

एतत् गुणवट्टसंकल्पस्य ५ तमः संस्करणः आसीत् । उत्तरप्रदेशे, असम, ओडिशा, आन्ध्रप्रदेशेषु च पूर्वसंस्करणाः आयोजिताः इति विज्ञप्तौ उक्तम्।

क्यूसीआई महासचिवः चक्रवर्ती टी कन्नन् इत्यनेन उक्तं यत् एतत् परिवर्तनं केवलं मानकानां विषये न अपितु समाजस्य प्रत्येकं पक्षं व्याप्तं गुणवत्तासंस्कृतेः निर्माणं भवति तथा च गुणवत्ता उत्कृष्टतां विकासस्य मेरुदण्डं करणीयम्।

दिनव्यापी आयोजने गुजरातदेशे शिक्षा कौशलं च, किफायती गुणवत्तापूर्णं च स्वास्थ्यसेवा, उद्योगस्य एमएसएमई-संस्थानां च भविष्यं, लक्षितमूल्यवर्धनद्वारा ई-वाणिज्यस्य परिवर्तनं, गुजरातं पर्यटनस्य, संस्कृतिस्य, क्रीडायाः, जीवनस्य गुणवत्तायाः च वैश्विकं केन्द्रं कृत्वा च सत्राणि अपि अभवन् सफलतायाः मापदण्डरूपेण, राज्यस्य गुणवत्तामार्गचित्रं च।

दिनव्यापी आयोजने मन्त्रिणः, नौकरशाहाः, प्रमुखाः उद्योगप्रतिनिधिः च सहितं वरिष्ठसरकारीकार्यकर्तृणां समूहः भागं गृहीतवान् ।