व्हाइट हाउसस्य राष्ट्रियसुरक्षाप्रवक्ता जॉन् किर्बी गुरुवासरे अवदत् यत् कीवस्य तत्कालं आवश्यकतां दृष्ट्वा अमेरिकीसर्वकारेण अन्येभ्यः देशेभ्यः विशेषतः पैट्रियट्-नासाम्स्-वायुरक्षाप्रणालीभ्यः क्षेपणास्त्रविक्रयणं स्थगयितुं “कठिनं किन्तु आवश्यकं” निर्णयः कृतः।

एतेषां स्थाने युक्रेनदेशं गन्तव्यं यस्य सशस्त्रसेनानां कृते अतिरिक्तवायुरक्षाक्षमतानां तत्कालं आवश्यकता वर्तते इति सः अजोडत्।

सम्बन्धितदेशेभ्यः सूचितः इति किर्बी अवदत्, यद्यपि सः न अवदत् यत् के देशाः अत्र सम्बद्धाः सन्ति।

सर्वेषां यत् आज्ञापितं तत् प्राप्तव्यं, मूलतः योजनायाः किञ्चित् पश्चात् एव इति सः अजोडत्।

एतस्य उल्लेखः प्रथमवारं अमेरिकीराष्ट्रपतिना जो बाइडेन् इत्यनेन कतिपयदिनानि पूर्वं इटलीदेशे जी-७ शिखरसम्मेलनस्य पार्श्वे युक्रेनदेशस्य राष्ट्रपतिना वोलोडिमिर् जेलेन्स्की इत्यनेन सह संयुक्तपत्रकारसम्मेलने कृतः।



int/khz इति