यदि एषा प्रवृत्तिः निरन्तरं भवति तर्हि अनेकेषु देशेषु यहूदीजनाः स्वपरिचयं सुरक्षिततया स्वतन्त्रतया च जीवितुं न शक्नुवन्ति इति तेल अवीवविश्वविद्यालयस्य समकालीनयूरोपीययहूदीअध्ययनकेन्द्रस्य, मानहानिविरोधीलीगस्य (एडीएल) च प्रतिवेदनानुसारम्। अमेरिकादेशे ।

यथा, गतवर्षे अमेरिकादेशे आराधनालयानाम्, यहूदीसंस्थानां च विरुद्धं प्रतिदिनं औसतेन प्रायः त्रीणि बम्बधमकीः अभवन् ।

प्रोफेसर उरिया शाविट् अवदत् यत्, "एतत् १९३८ वर्षं नास्ति, न १९३३ वर्षम् अपि" इति ।

"तथापि यदि वर्तमानप्रवृत्तयः निरन्तरं भवन्ति तर्हि पश्चिमे यहूदीजीवनं जीवितुं क्षमतायाः पर्दा पतति-दाऊदस्य तारा धारयित्वा, सामुदायिककेन्द्रेषु सभागृहेषु गन्तुं, बालकान् यहूदीविद्यालयेषु प्रेषयितुं, परिसरे यहूदीक्लबेषु वा बारेषु वा गन्तुं— To बारं वक्तुं, हिब्रूभाषां वा वक्तुं।,

प्रतिवेदने उक्तं यत् हमास् इत्यादिभिः प्यालेस्टिनी-उग्रवादीनां समूहैः नरसंहारस्य अनन्तरं मासेषु वर्षेषु च यहूदीविरोधिः निरन्तरं वर्धमानः आसीत्, परन्तु "अक्टोबर्-मासस्य ७ दिनाङ्के पूर्वमेव नियन्त्रणात् बहिः स्थितस्य अग्निस्य प्रज्वलनस्य साहाय्यं कृतम्" इति

यथा, अमेरिकादेशे यत्र प्रायः ६० लक्षं यहूदिनः निवसन्ति, तत्र २०२३ जनवरी-सेप्टेम्बर-मासयोः मध्ये कुलम् प्रायः ३,५० यहूदीविरोधी घटनाः अभिलेखिताः, यदा तु वर्षस्य अन्तिमत्रिमासेषु प्रायः ४,००० घटनाः अभिलेखिताः

जर्मनी इत्यादिषु अन्येषु देशेषु अपि एतत् चित्रं तथैव अस्ति यत्र गतवर्षस्य जनवरीतः सेप्टेम्बरमासपर्यन्तं १३६० यहूदीविरोधिघटनानि अभवन्, अक्टोबर् मासतः डिसेम्बरमासपर्यन्तं २२४९ घटनाः अभवन्

अन्येषु देशेषु येषु बृहत् यहूदी अल्पसंख्याकाः सन्ति – यथा फ्रान्स्, ब्रिटेन, आस्ट्रेलिया, इटली, ब्राजील्, मेक्सिको च – अपि वृद्धिः अभवत् ।

"पश्चिमे यहूदीजीवनस्य भविष्यस्य चिन्ता" इति शीर्षकेण प्रतिवेदने गाजापट्टे मानवीयविपदायाः प्रतिक्रियारूपेण एतस्याः प्रवृत्तेः व्याख्या न कर्तुं चेतवति।एतत् यतोहि द्वन्द्वसम्बद्धाः केचन नीचतमाः यहूदीविरोधीवक्तव्याः आसन् ७ अक्टोबर् दिनाङ्कस्य अनन्तरं प्रारम्भिकेषु दिनेषु निर्मितम् ।

लेखकाः लिखन्ति यत् यहूदीविरोधीता अत्यन्तदक्षिणपक्षे चरमवामपक्षे च शिरः उत्थापयति – समाजस्य केन्द्रे च प्रसरति, प्रायः सामाजिकमाध्यमेन.sd/svn