कृषी सखीः ३ कोटि 'लखपतिदीदिस्' निर्मातुं सर्वकारस्य कार्यक्रमस्य एकः आयामः अस्ति । कृषी सखी अभिसरण कार्यक्रम (केएससीपी) इत्यस्य उद्देश्यं कृषिसखीभ्यः पैरा-विस्तारकार्यकर्तृत्वेन प्रशिक्षणं प्रमाणीकरणं च प्रदातुं महिलानां कौशलं अधिकं वर्धयित्वा ग्रामीणभारतस्य परिवर्तनं करणीयम्। एषः प्रमाणीकरणपाठ्यक्रमः ‘लखपतिदीदी’ कार्यक्रमस्य उद्देश्यैः सह सङ्गतः अस्ति ।

कृषिसखीः कृषिपरविस्तारकार्यकर्तृत्वेन चयनं कुर्वन्ति यतोहि ते विश्वसनीयाः सामुदायिकसंसाधनव्यक्तिः स्वयं अनुभविनो कृषकाः च सन्ति। कृषिसमुदायेषु तेषां गहनमूलानि तेषां स्वागतं सम्मानं च सुनिश्चितं कुर्वन्ति ।

तेषां कृते भूमिसज्जीकरणात् फलानां कटनीपर्यन्तं कृषिपारिस्थितिकीप्रथानां तथा च कृषकक्षेत्रविद्यालयानाम्, बीजबैङ्कानां च आयोजनं इत्यादिषु मॉड्यूलेषु ५६ दिवसान् यावत् विभिन्नविस्तारसेवासु प्रशिक्षणं प्राप्तम् अस्ति। मृदास्वास्थ्यं, एकीकृतकृषिव्यवस्था, पशुपालनप्रबन्धनस्य मूलभूतविषयाणि च निर्वाहयितुम् अपि तेषां विशेषज्ञता अस्ति ।

औसतेन कृषीसखीः वर्षे ६०,००० तः ८०,००० यावत् रुप्यकाणि अर्जयितुं शक्नुवन्ति ।

“अधुना एते कृषीसखीः DAY-NRLM एजेन्सीद्वारा प्राकृतिककृषिः, मृदास्वास्थ्यपत्रं च विशेषतया केन्द्रीकृत्य ताजगीप्रशिक्षणं प्राप्नुवन्ति” इति मन्त्रालयेन उक्तम्।

प्रशिक्षणस्य अनन्तरं कृषी सखीः प्रवीणतापरीक्षां दास्यन्ति। ये योग्यतां प्राप्नुवन्ति ते पैरा-विस्तारकार्यकर्तारूपेण प्रमाणिताः भविष्यन्ति, येन ते नियतसंसाधनशुल्केषु अधोलिखितानां MoA&FW योजनानां क्रियाकलापं कर्तुं समर्थाः भविष्यन्ति।