लखनऊ (उत्तरप्रदेश) [भारत], काङ्ग्रेसस्य उत्तरप्रदेशस्य अध्यक्षः अजयरायः प्रधानमन्त्री नरेन्द्रमोदी इत्यस्य उपरि आक्रमणं तीव्रं कृत्वा अवदत् यत् पूर्वलोकस्य चतुर्थांशमात्रेण विजयं दृष्ट्वा वाराणसीनगरे नैतिकपराजयस्य सामनां कृतवान् सभा विजयः ।

प्रथमवारं उत्तरप्रदेशकार्यालयं प्राप्त्वा सर्वे कार्यकर्तारः नेतारः च राज्याध्यक्षस्य महता उत्साहेन स्वागतं कृतवन्तः। ए.एन.आइ.सङ्गठनेन सह भाषमाणः अजयरायः अवदत् यत्, "काङ्ग्रेसपक्षस्य प्रत्येकः कार्यकर्ता प्रसन्नः अस्ति यत् दलं शक्तिशालीरूपेण उद्भूतम्। ते गौरवं अनुभवन्ति यत् पूर्णशक्त्या काङ्ग्रेसपक्षः उत्तरप्रदेशे पुनः शक्तिशालिनः उद्भूतः। अहं प्रत्येकं धन्यवादं दातुम् इच्छामि तथा च प्रत्येकं दलकार्यकर्ता तथा INDIA गठबन्धनम्।"

सः अपि अवदत् यत्, "अहं काशीविश्वनाथस्य जनान् धन्यवादं ददामि यत् ते मम समर्थनं कृतवन्तः। काशीजनाः स्वपुत्रस्य, स्वपरिवारस्य सदस्यस्य, समर्थनं कर्तुं निश्चयं कृतवन्तः।"

उत्तरप्रदेशस्य काङ्ग्रेस-अध्यक्षः प्रधानमन्त्रिणं नरेन्द्रमोदीं प्रति जिबं कृत्वा काशीनगरे पीएम-महोदयस्य नैतिकपराजयस्य सामना कृतः इति अवदत्। "पीएम नरेन्द्रमोदी केवलं असत्यं वदति स्म, जनान् च भ्रमयति स्म... सः '१० लक्षं पारम्' इति वदति स्म, आदित्यनाथयोगी '१० लक्षं पारम्' इति वदति स्म...' इति पीएम मोदी इत्यस्य नैतिकपराजयः एव यतः सः केवलं क... तस्य पूर्वलोकसभाविजयस्य चतुर्थांशस्य मार्जिनम्।"

पीएम मोदी इत्यस्य गारण्टीषु जिबे गृहीत्वा रावई अवदत् यत्, "जनता तान् अङ्गीकृतवती अधुना, ते दलं भङ्ग्य सर्वकारं निर्मास्यन्ति... मोदी इत्यस्य गारण्टी असफलतां प्राप्तवती।

उल्लेखनीयं यत् प्रधानमन्त्री नरेन्द्रमोदी काङ्ग्रेसस्य अजयरायस्य विरुद्धं प्रतिस्पर्धां कृतवान् आसीत् । मोडः रायं १,५२,५१३ मतान्तरेण पराजितवान् । मोदी ६,१२,९७० मतं प्राप्तवान्, रायः ४,६०,४५७ मतं प्राप्तवान् ।

इदानीं प्रधानमन्त्री नरेन्द्रमोदी ९ जून दिनाङ्के क्रमशः तृतीयवारं कार्यकालस्य शपथग्रहणस्य सम्भावना अस्ति इति सूत्रेषु उक्तम्।

४ जून दिनाङ्के घोषितस्य लोकसभानिर्वाचनस्य परिणामे भाजपानेतृत्वेन राष्ट्रियलोकतांत्रिकगठबन्धनस्य तृतीयवारं कार्यभारं प्राप्तम्।

सूत्रेषु उक्तं यत् पीएम मोदी इत्यस्य शपथग्रहणसमारोहः ९ जून दिनाङ्के सायं ६ वादने भवितुम् अर्हति।

पूर्वं पीएम मोदी इत्यस्य नेतृत्वे नूतनस्य एनडीए-सर्वकारस्य शपथग्रहणसमारोहः शनिवासरे भविष्यति इति अनुमानं कृतम् आसीत् ।

शपथग्रहणस्य तिथ्याः विषये अद्यापि आधिकारिकपुष्टिः नास्ति। राष्ट्रीयलोकतान्त्रिकगठबन्धनस्य दलानाम् नेतारः बुधवासरे एकां समागमं कृत्वा प्रधानमन्त्रिणं नरेन्द्रमोदीं स्वनेतृत्वेन निर्वाचितवन्तः।

पश्चात् पीएम मोदी इत्यनेन उक्तं यत् एनडीए विकसितभारतस्य निर्माणार्थं कार्यं करिष्यति।"अस्माकं बहुमूल्यं एनडीए-साझेदारं मिलतु। अस्माकं गठबन्धनम् अस्ति यत् राष्ट्रियप्रगतिं अग्रे सारयिष्यति, क्षेत्रीयआकांक्षां च पूरयिष्यति। वयं भारतस्य १४० कोटिजनानाम् सेवां करिष्यामः, विक्षितस्य निर्माणार्थं च कार्यं करिष्यामः भारतम्" इति बुधवासरे पीएम मोदी ट्वीट् कृत्वा अवदत्।

भारतस्य निर्वाचनआयोगस्य अनुसारं भाजपायाः २४० आसनानि प्राप्तानि, यत् २०१९ तमे वर्षे ३०३ सीटानां अपेक्षया बहु न्यूनम् अस्ति ।अन्यतरपक्षे काङ्ग्रेसपक्षे ९९ आसनानि प्राप्य प्रबलं सुधारः अभवत् भाजपा-नेतृत्वेन राष्ट्रिय-लोकतांत्रिक-गठबन्धने २९२ आसनानि प्राप्तानि, भारत-खण्डः २३०-अङ्कं पारं कृत्वा, कठोर-प्रतिस्पर्धां स्थापयित्वा, सर्वान् भविष्यवाण्यान् अवहेलयन्