वाशिङ्गटन, डीसी [अमेरिका], राष्ट्रपतिः जो बाइडेन् राष्ट्रपतिपदस्य वादविवादस्य निराशाजनकप्रदर्शनस्य अनन्तरं स्वस्य उम्मीदवारीं उद्धारयितुं चुनौतीं स्वीकृत्य दौडं निरन्तरं कर्तुं स्वस्य चिन्तनस्य विषये निकटसहयोगिने विश्वासं कृतवान् इति न्यूयॉर्क टाइम्स् (NYT) इति वृत्तान्तः।

राष्ट्रपतिस्य ध्यानं अधुना जनमतं डुलयितुं आगामिषु सार्वजनिकप्रदर्शनेषु साक्षात्कारेषु च बहुधा निहितं भवति, विशेषतः एबीसी न्यूजस्य जॉर्ज स्टेफानोपोलोस् इत्यनेन सह आगामिसाक्षात्कारः तथा च पेन्सिल्वेनिया-विस्कॉन्सिन-नगरयोः योजनाकृत-अभियान-विरामयोः।

"सः जानाति यत् यदि तस्य तादृशौ द्वौ अपि घटनाौ स्तः तर्हि वयं भिन्नस्थाने स्मः" इति नाम न प्रकाशयितुं शर्तं कृत्वा उक्तवान् मित्रपक्षः बाइडेनस्य आलोचनात्मकं वादविवादप्रदर्शनं निर्दिश्य बोधितवान्व्हाइट हाउसस्य प्रवक्ता एण्ड्रयू बेट्स् इत्यनेन शीघ्रमेव प्रतिवेदनं "नित्यमिथ्या" इति निरस्तं कृत्वा प्रशासनाय प्रतिक्रियायै पर्याप्तः समयः न दत्तः इति प्रतिपादितम्

अटलाण्टानगरे विनाशकारीप्रदर्शनरूपेण वर्णितस्य अनन्तरं बाइडेन् दौडस्य भविष्यस्य विषये गम्भीरतापूर्वकं विचारं कुर्वन् अस्ति इति प्रथमः सार्वजनिकः संकेतः अयं वार्तालापः अस्ति। न केवलं तस्य अभ्यर्थीरूपेण व्यवहार्यतायाः विषये अपितु राष्ट्रपतित्वेन अन्यं कार्यकालं यावत् कार्यं कर्तुं तस्य क्षमतायाः विषये अपि चिन्ता वर्धमाना अस्ति इति एनवाईटी-प्रतिवेदने अजोडत्।

एतासां आव्हानानां अभावेऽपि बाइडेन्-सङ्घस्य मित्राणि तस्य परितः सङ्घटितवन्तः, डेमोक्रेटिक-दलस्य अन्तः वर्धमान-मुखवायु-मध्ये अपि तस्य उम्मीदवारी-नियन्त्रणं स्थापयितुं तस्य दृढनिश्चयस्य पुष्टिं कृतवन्तःबाइडेन् इत्यस्य एकः वरिष्ठः सल्लाहकारः अनामरूपेण वदन् अग्रे राजनैतिकबाधाः स्वीकृतवान् यत् बाइडेन् स्वस्य अभियानस्य सम्भाव्यपरिणामान् अवगच्छति परन्तु स्वस्य नेतृत्वे मानसिकतीक्ष्णतायां च स्वस्य विश्वासे दृढः तिष्ठति इति। सल्लाहकारः बाइडेन् इत्यस्य वादविवादस्य दृष्टिकोणं निश्चितक्षणं न अपितु गलतपदं इति प्रकाशितवान् ।

प्रतिकूलसङ्ख्याः संकटं गभीरं कर्तुं शक्नुवन्ति इति अपेक्षां कुर्वन्तः अभियानाधिकारिणः नूतनमतदानस्य परिणामस्य उद्विग्नतापूर्वकं प्रतीक्षन्ते स्म । बहसस्य अनन्तरं प्रकाशितस्य सीबीएस न्यूजस्य सर्वेक्षणस्य मध्ये पूर्वराष्ट्रपतिः डोनाल्ड जे ट्रम्पः राष्ट्रियस्तरस्य प्रमुखेषु युद्धक्षेत्रेषु राज्येषु च बाइडेन् इत्यस्मात् अग्रे गच्छति इति दर्शितम्।

बाइडेन् इत्यस्य प्रमुखेषु डेमोक्रेटिक-व्यक्तिषु विलम्बेन गमनस्य विषये आलोचना वर्धिता, येन दलस्य सदस्येषु सल्लाहकारेषु च कुण्ठा उत्पन्ना । प्रतिनिधि हकीम जेफ्रीस्, सिनेटर चक शुमर च इत्यस्मै तस्य हाले एव आह्वानं वादविवादस्य कतिपयेषु दिनेषु अनन्तरं अभवत्, पूर्वसभापतिना नैन्सी पेलोसी इत्यनेन सह अद्यापि कोऽपि सम्पर्कः न कृतः।लोकतान्त्रिकनेतारः बाइडेनस्य परितः सक्रियरूपेण समर्थनं संयोजयितुं निवृत्ताः, तस्य स्थाने केन्द्रवादीनां प्रगतिशीलानाञ्च गुटानां सहितं दलस्य अन्तः चिन्तानां श्रेणीं श्रोतुं विकल्पितवन्तः

बाइडेन्-दलस्य स्टीव् रिचेट्टी, शुवान्जा गॉफ् च दलस्य सदस्येषु वर्धमानं असन्तुष्टिं न्यूनीकर्तुं प्रयत्नपूर्वकं कार्यं कृतवन्तौ । डेमोक्रेटिक-भावनायाः जटिलतां पश्चिम-वर्जिनिया-देशस्य सिनेटर् जो-मञ्चिन्-तृतीयेन प्रकाशितवती, यः बाइडेन्-महोदयस्य वाद-विवाद-प्रदर्शनात् विमोहितः सन् सार्वजनिकरूपेण स्वस्य चिन्तानां अभिव्यक्तुं प्रयत्नं कृतवान् परन्तु पश्चात् दलस्य सहकारिणां हस्तक्षेपस्य अनन्तरं स्वस्य योजनाकृतं उपस्थितिं रद्दं कृतवान्

राष्ट्रपति बाइडेन् इत्यस्य कार्यक्रमे उपराष्ट्रपतिकमला हैरिस् इत्यनेन सह मध्याह्नभोजनस्य समागमः, व्हाइट हाउस् इत्यत्र डेमोक्रेटिक-राज्यपालैः सह सायं सत्रं च अन्तर्भवति स्म, यत्र तस्य दौड-स्थलस्य वकालतम् कुर्वतां विश्वसनीयसल्लाहकारानाम् परिवारस्य सदस्यानां च सततं आन्तरिकपरामर्शं समर्थनं च रेखांकितम् आसीत्परन्तु बाइडेन् स्वयमेव स्वस्य वादविवादप्रदर्शनस्य अतीतं गत्वा ट्रम्पस्य आलोचनां प्रति ध्यानं पुनः निर्दिशितुं स्वस्य योजनानां प्रभावशीलतायाः विषये अनिश्चिततां स्वीकृतवान् आव्हानानां अभावेऽपि बाइडेन्-सहयोगिनः आशावादीः एव आसन्, एतत् कालखण्डं पुनरागमनस्य अवसररूपेण दृष्ट्वा, एनवाईटी-अनुसारं तस्य लचीलराजनैतिकवृत्तेः अनुरूपं कथनम्

तथापि केचन सल्लाहकाराः वर्धमानं निराशावादं प्रकटितवन्तः यतः दलस्य अन्तः आन्तरिक-अशान्तिः निरन्तरं वर्धते स्म, यत् न केवलं वाद-विवाद-प्रदर्शने अपितु तदनन्तरं परिणामस्य निबन्धने अपि व्यापकं असन्तुष्टिं प्रतिबिम्बयति स्म

बाइडेन् इत्यस्य पुत्रस्य हन्टर बाइडेन् इत्यस्य सल्लाहस्य उपरि निर्भरतायाः विषये डेमोक्रेट्-दलस्य जनाः भ्रान्तिं प्रकटितवन्तः, यस्य अद्यतनकानूनीक्लेशाः जानीम् आकर्षितवन्तः। ते आन्तरिकरूपेण "शय्या-आर्द्र-ब्रिगेड्" इति नाम्ना प्रसिद्धानां सरोकारयुक्तानां डेमोक्रेट्-पक्षस्य प्रति अभियानस्य निराकरण-स्थितेः अपि आलोचनां कृतवन्तः ।आन्तरिकविमर्शानां उद्देश्यं निर्वाचितानाम् डेमोक्रेट्-दलस्य च जन-आह्वानं निवारयितुं आसीत् यत् बाइडेन्-महोदयेन दौडतः निवृत्तः भवेत् इति आग्रहः कृतः, यद्यपि टेक्सास्-देशस्य प्रतिनिधिः लॉयड् डॉगेट्-इत्यनेन सार्वजनिकरूपेण बाइडेन्-महोदयस्य एकपार्श्वे गमनस्य वकालतम् अकरोत्, यत् पूर्वसमर्थनात् महत्त्वपूर्णं विचलनं चिह्नितवान्

प्रमुखदलदातृभिः निजीरूपेण सदनस्य सदस्येभ्यः, सिनेटरेभ्यः, सुपर पीएसीभ्यः, बाइडेन्-अभियानाय, व्हाइट हाउस्-इत्यस्मै च चिन्तानां संचारः कृतः, यत् बाइडेन्-महोदयस्य पुनर्निर्वाचनसंभावनानां कृते अग्रे अशांतं अनिश्चितं च मार्गं सूचयति इति न्यूयॉर्क-टाइम्स्-पत्रिकायाः ​​समाचारः।