कैनबरा/बॉन्, एकदशकस्य मौनस्य अनन्तरं, एकः सर्वाधिकशक्तिशाली चुम्बकः i ब्रह्माण्डः अचानकं 2018 तमस्य वर्षस्य अन्ते पुनः जीवनं प्राप्तवान्।थि “चुम्बकीयस्य” पुनः जागरणं, एकस्य सुपरनोवतः जन्म प्राप्य XTE J1810-197 इति नगर-आकारस्य तारा विस्फोटः, अविश्वसनीयरूपेण हिंसकः प्रकरणः आसीत् ।

उलझितस्य चुम्बकीयक्षेत्रस्य स्नैपिंग्, अनट्विस्टिंग् च गामा-किरणाः, एक्स-रे, रेडियोतरङ्गाः च इति रूपेण विशालमात्रायां ऊर्जां मुक्तवन्तः ।

एतादृशान् चुम्बकीयविस्फोटान् क्रियायां गृहीत्वा खगोलशास्त्रज्ञाः तेषां अव्यवस्थितव्यवहारं किं चालयति इति अवगन्तुं आरभन्ते । वयं दूरस्थ-आकाशगङ्गाभ्यः दृश्यमानानां रेडियो-प्रकाशस्य गूढ-प्रकाशानां विभव-सम्बद्धान् अपि अन्विष्यामः यत् द्रुत-रेडियो-विस्फोटः इति ज्ञायते ।प्रकृति खगोलशास्त्रे प्रकाशितयोः नूतनयोः शोधखण्डयोः वयं विश्वस्य बृहत्तमानां रेडियोदूरबीनानां त्रीणां उपयोगं कृत्वा एतेषु दुर्लभेषु वस्तुषु एकेन उत्सर्जितेषु रेडियोतरङ्गेषु परिवर्तनं अपूर्वविस्तारेण गृहीतुं पूर्वं कदापि न दृष्टवन्तः



चुम्बकीय राक्षसचुम्बकाः युवानः न्यूट्रॉनतारकाः सन्ति, येषां चुम्बकीयक्षेत्राणि अस्माकं पृथिवी-आधारिततमानां शक्तिशालिनां चुम्बकानाम् अपेक्षया कोटि-कोटि-कालात् अधिकं प्रबलाः सन्ति । thei चुम्बकीयक्षेत्राणां मन्दक्षयः तेषां कठिनबाह्यक्रूषु महतीं तनावं जनयति यावत् अन्ते भग्नं न भवति । एतेन चुम्बकीयक्षेत्रं विवर्तते, विरामं कुर्वन् ऊर्जायुक्ताः क्ष-किरणाः, गामाकिरणाः च बृहत् परिमाणेन मुक्ताः भवन्ति ।

एते विदेशीयतारकाः प्रारम्भे १९७९ तमे वर्षे एव ज्ञाताः यदा एकेन उत्सर्जितः तीव्रः गामा-किरणविस्फोटः सौरमण्डलस्य पारं अन्तरिक्षयानैः उद्धृतः ततः परं वयं अन्ये ३० चुम्बकाः प्राप्तवन्तः, येषां बहुभागः केवलं एक्स-किरणस्य गामाकिरणस्य च स्रोतः इति ज्ञातः । परन्तु ततः परं दुर्लभः फे रेडियोतरङ्गानाम् आभाः अपि उत्सर्जयति इति ज्ञातम् ।एतेषु प्रथमः “रेडियो-उच्चैः” चुम्बकीयः XTE J1810-197 इति नामेन गच्छति खगोलशास्त्रज्ञाः प्रारम्भे २००३ तमे वर्षे विस्फोटस्य अनन्तरं एक्स-किरणस्य उज्ज्वलस्रोतः इति आविष्कृतवन्तः, ततः रेडियोतरङ्गानाम् उज्ज्वलस्पन्दनानि उत्सर्जयति इति ज्ञातवन्तः यतः अहं प्रत्येकं ५.५४ परिभ्रमति स्म सेकण्ड्।

दुर्भाग्येन रेडियोस्पन्दनानां तीव्रता तीव्रगत्या न्यूनीभूता, tw वर्षेषु एव सा दृष्ट्या सर्वथा क्षीणा अभवत् । XTE J1810-197 दशकाधिकं यावत् अस्मिन् रेडी मौनस्थितौ स्थितवान् ।

एकः डगमगाहः आरम्भः२०१८ तमस्य वर्षस्य डिसेम्बर्-मासस्य ११ दिनाङ्के जोड्रेल्-बैङ्क-वेधशालायां म्यान्चेस्टर-विश्वविद्यालयस्य ७६ मीटर्-परिमितस्य लवेल्-दूरबीनस्य उपयोगेन खगोलशास्त्रज्ञाः अवलोकितवन्तः यत् XTE J1810-197 wa पुनः एकवारं उज्ज्वल-रेडियो-स्पन्दनानि उत्सर्जयति एतस्य शीघ्रमेव पुष्टिः जर्मनीदेशे th Max-Planck-Institut इत्यस्य १०० मीटर् व्यासस्य Effelsberg रेडियोदूरबीणेन अपि च Murriyang, CSIRO इत्यस्य ६४ मीटर् व्यासस्य Parkes रेडियो दूरदर्शनेन ऑस्ट्रेलियादेशे च अभवत्

पुष्टिकरणानन्तरं त्रयः अपि दूरदर्शनानि ततः कालान्तरे चुम्बकीयस्य रेडियो उत्सर्जनस्य विकासः कथं जातः इति ज्ञातुं तीव्रं अभियानं आरब्धवन्तः ।XTE J1810-197 इत्यस्मात् पुनः सक्रियः रेडियो स्पन्दनः अत्यन्तं रेखीयध्रुवीकृतः इति ज्ञातम्, यत् उपरि अधः, वामतः दक्षिणतः, अथवा द्वयोः सोम संयोजनेन वा विचलितुं प्रतीयते ध्रुवीकरणनिर्देशस्य सावधानीपूर्वकं मापनेन अस्माभिः निर्धारयितुं शक्यते यत् चुम्बकस्य चुम्बकीयक्षेत्रं स्पिनदिशा च पृथिव्याः विषये कथं उन्मुखता अस्ति

अस्माकं ध्रुवीकरणदिशायाः प्रयत्नपूर्वकं अनुसरणेन किञ्चित् विलक्षणं ज्ञातम् : तारकस्य स्पिनस्य दिशा शनैः शनैः डुलति स्म । अनुकरणविरुद्धं मापितस्य डगमगाहस्य तुलनां कृत्वा वयं निर्धारयितुं समर्थाः अभवम यत् th magnetar’s surface had become slightly lumpy due to the outburst.

पिण्डुत्वस्य परिमाणं लघु आसीत्, सिद्धगोलत्वात् केवलं प्रायः एकमिलिमीटर् दूरम् आसीत्, क्रमेण च XTE J1810-91 जागरणस्य मासत्रयेण अन्तः अन्तर्धानं जातम्विकृष्य प्रकाशः



सामान्यतया चुम्बकाः केवलं अत्यल्पमात्रायां वृत्तध्रुवीकृतत्रिज्यातरङ्गानाम् उत्सर्जनं कुर्वन्ति, ये सर्पिलरूपेण गच्छन्ति । असामान्यतया, वयं 2018 तमस्य वर्षस्य विस्फोटस्य समये XTE J1810-197 इत्यस्मिन् वृत्तध्रुवीकरणस्य विशालमात्रायां ज्ञातवन्तः।मुर्रियाङ्ग इत्यनेन सह अस्माकं अवलोकनेन ज्ञातं यत् सामान्यतया रेखीयरूपेण ध्रुवीकृताः त्रिज्यातरङ्गाः वृत्ताकारध्रुवीकृततरङ्गेषु परिणमिताः भवन्ति स्म ।

इदं “रेखीय-वृत्तरूपान्तरणं” तदा चिरकालात् पूर्वानुमानं कृतम् आसीत् यदा त्रिज्यातरङ्गाः न्यूट्रोतारकचुम्बकीयक्षेत्रेषु निवसन्तः कणानां अतितप्तसूपस्य माध्यमेन गच्छन्ति

तथापि, प्रभावः कथं परिवर्तनीयः इति सैद्धान्तिकपूर्वसूचनाः अस्माकं अवलोकनेन सह न सङ्गताः, यद्यपि वयं आश्चर्यचकिताः न आसन् । विस्फोटे चुम्बकीयस्य परितः वातावरणं जटिलं स्थानं भवति तथा च बहवः प्रभावाः सन्ति ये क्रीडायां भवितुम् अर्हन्ति येषां लेखानुरूपं तुल्यकालिकं सरलं सिद्धान्तं न निर्मितम् अस्तिसर्वं एकत्र खण्डयन्



XTE J1810-197 इत्यस्य त्रिज्या उत्सर्जने मामूली डगमगस्य आविष्कारः वृत्तध्रुवीकरणं च रेडियो-उच्चैः चुम्बकीयानाम् विस्फोटानां कथं अध्ययनं कुर्मः इति विषये एकं रोमाञ्चकारीं कूर्दनं प्रतिनिधियति। २०१८ तमस्य वर्षस्य विस्फोटस्य अधिकं सम्पूर्णं चित्रमपि चित्रयति ।वयम् अधुना जानीमः यत् चुम्बकीयपृष्ठस्य दारणेन सः संक्षिप्तकालं यावत् विकृतः भवति, डुलति च भवति, यदा तु चुम्बकीयक्षेत्रं प्रायः लघुवेगेन भ्रमन्तः अति-उष्णकणैः परिपूर्णं भवति

अन्यैः अवलोकनैः सह मिलित्वा, डगमगायाः परिमाणं पृथिव्यां प्रयोगशालासु प्रतिकृतिं कर्तुं आशां कर्तुं शक्नुमः तस्मात् बहु अधिकघनत्वेषु कथं द्रव्यं व्यवहारं कर्तव्यमिति ou सिद्धान्तानां परीक्षणार्थं उपयोक्तुं शक्यते स्म सिद्धान्तेन सह रेखीय-सर्क्युल-रूपान्तरणस्य असङ्गतिः तु अस्मान् रेडियोतरङ्गाः स्वचुम्बकीयक्षेत्रात् कथं पलायन्ते इति अधिकविचारं कल्पयितुं प्रेरयति

ततः परं किम् ?यद्यपि XTE J1810-197 अद्यपर्यन्तं सक्रियः अस्ति तथापि ततः परं मोर् शिथिलस्थितौ निवसति यत्र डगमगस्य वा रेखीय-सर्क्युल-रूपान्तरणस्य वा अधिकं लक्षणं नास्ति तथापि संकेताः सन्ति यत् द्वयोः घटनायोः अन्येषां रेडियो-उच्चैः चुम्बकीयानाम् अतीतेषु अवलोकनेषु दृष्टः स्यात्, तेषां विस्फोटानां सामान्यं विशेषता च भवितुम् अर्हति

बिडाल इव चुम्बकीयः अग्रे किं करिष्यति इति पूर्वानुमानं कर्तुं न शक्यते । परन्तु ऑस्ट्रेलिया, जर्मनी तथा नॉर्ट् अमेरिका इत्यत्र दूरबीनानां वर्तमानस्य भविष्यस्य च उन्नयनेन सह, वयम् अधुना अग्रिमे समये टी जागरणस्य निर्णयं कृत्वा pounce कर्तुं पूर्वस्मात् अपि अधिकं सज्जाः स्मः। (संभाषणम्) एन.एस.एएनएसए