लोकसभा महासचिव उत्पलकुमारसिंहस्य पर्यवेक्षणे शुक्रवासरे व्यवस्थानां समीक्षां कृत्वा पञ्जीकरणप्रक्रियायाः सुव्यवस्थितीकरणाय तथा संसदीयप्रक्रियाणां समग्रदक्षतां वर्धयितुं अनेकाः उपक्रमाः परिकल्पिताः सन्ति।

एकं प्रमुखं सुधारं कागदपत्रं न्यूनीकर्तुं सांसदानां पञ्जीकरणेन सह सम्बद्धानां औपचारिकतानां त्वरिततां च उद्दिश्य एकीकृतं सॉफ्टवेयर-अनुप्रयोगं कार्यान्वितम् अस्ति।

एषा ऑनलाइन-व्यवस्था नवनिर्वाचितसदस्यानां कृते निर्विघ्नतया पञ्जीकरणं कर्तुं शक्नोति येन विभिन्नशाखासु बहुदस्तावेजेषु हस्ताक्षरस्य आवश्यकता न भवति। थि नवीनता सांसदानां कृते पर्याप्तसमयस्य रक्षणं करिष्यति, येन तेषां विधायिकदायित्वयोः ध्यानं न भवति।

अतीतानां बहु-डेस्क-दृष्टिकोणात् उत्पद्यमानानां जटिलतानां न्यूनीकरणाय पञ्जीकरण-नामाङ्कन-सम्बद्धानि सर्वाणि औपचारिकतानि, नामाङ्कनं, पारगमन-आवासः, अन्येषां विषयाणां समूहः च सांसदानां न्यूनतम-आन्दोलन-कर्ताभिः सह सम्पन्नाः कर्तुं प्रस्ताविताः सन्ति

"सचिवालयेन ४ जून दिनाङ्के अपराह्ण २ वादनात् व्यवस्था कृता अस्ति तथा च ५-१४ जून दिनाङ्के प्रातः ८ वादनतः सायं ८ वादनपर्यन्तं प्रक्रियाः कार्यरताः भविष्यन्ति, यत्र o शनिवासरः रविवासरः च सन्ति। पूर्वं नवनिर्वाचितसदस्यानां पञ्जीकरणं मासे भवति स्म पुरातनं संसदभवनं (अधुना सम्विधान सदन) थि समये सचिवालयेन संसदगृहपरिशिष्टे एतादृशी व्यवस्था कृता अस्ति" इति विज्ञप्तौ उक्तम्।

संसदगृहपरिशिष्टे यावन्तः २० डिजिटलपञ्जीकरणकाउण्टराणि यावन्तः सङ्गणकाः, १० प्रत्येकं i भोजशाला, निजीभोजनालयः च स्थापिताः सन्ति

पालिषु पञ्जीकरणकाउण्टरस्य प्रबन्धनार्थं ७० यावत् अधिकारिणः/अधिकारिणः प्रशिक्षिताः सन्ति। संपर्कपदाधिकारिभ्यः टैब्स् मार्गेण आँकडाप्रविष्टिः कर्तुं प्रशिक्षणमपि प्रदत्तम् अस्ति यदा सांसदाः निर्दिष्टे प्रतीक्षाक्षेत्रे (ईपीएचए भवने भोजशाला) प्रतीक्षन्ते।

"परिणामघोषणादिने इलेक्टिओ आयोगस्य वेबसाइट् इत्यत्र निकटतया टैबं स्थापयितुं सफलाभ्यर्थीनां सम्पर्कविवरणं निकटवास्तविकसमये प्रविष्टुं च कार्यं नियुक्तं कृतम् अस्ति। सॉफ्टवेयर एप्लिकेशनस्य उपयोगं कुर्वन् दलं जाँचं कर्तुं समर्थः भविष्यति सफलः उम्मीदवारः नूतनः वा पुनः निर्वाचितः वा सांसदः वा" इति तत्र उक्तम्।

तेषां भ्रमणकार्यक्रमस्य अधिकं आँकडाप्रविष्टिः कर्तुं सॉफ्टवार-अनुप्रयोगद्वारा संपर्क-अधिकारिभिः सह अपि एतादृशी एव सूचना साझाः भविष्यति ।