महात्मागान्धिनः जन्मस्थानात् कष्टेन किलोमीटर् दूरे स्थितं पोरबन्दरस्य सुदामामन्दिरं लोकसभानिर्वाचनस्य उत्साहस्य मध्यं द्वारका, सोमनाथ इत्यादीनां प्रसिद्धिमन्दिराणां मेलनं कर्तुं नवीनीकरणं याचते, भगवतः कृष्णस्य बाल्यसखीं समर्पितं सुदामामन्दिरं स्थापितं शताब्दी पूर्वं गहनं सांस्कृतिकं धार्मिकं च महत्त्वं धारयति, राष्ट्रस्य सर्वत्र आगन्तुकं आकर्षयति श्री सुदामाजी इत्यस्य मन्दिरं, यत् एकमात्रं विश्वव्यापीरूपेण सर्वकारीयनिरीक्षणे प्रशासयति इति अद्वितीयं, विश्वासस्य धरोहरस्य च प्रमाणरूपेण तिष्ठति अनेकस्थानीयपरिकल्पनानां अभावेऽपि तस्य विकासः न्यूनः अभवत् it भव्यता । परन्तु पर्यटनविकासाय केन्द्रीय-राज्य-सरकारयोः संयुक्तप्रयत्नैः परिकल्पितैः सुदामा-मन्दिरस्य पुनरुत्थानस्य सम्भावना विशाला दृश्यते
मन्दिरस्य पुरोहितः मंसिराजरसिन्हः सुदामस्य पोरबन्दरतः उज्जैनपर्यन्तं यात्रां, भगवान् कृष्णेन सह पौराणिकं मैत्रीं च अनुसृत्य तस्य ऐतिहासिकं महत्त्वं प्रकाशितवान् इदं सम्भवतः सुदामायै समर्पितं देशस्य एकमात्रं मन्दिरम् अस्ति ए.एन.आइ इत्यनेन सह वार्तालापं कुर्वन् सिन्हः अवदत्, "इदं सुदामाजी इत्यस्य जन्मभूमिः अस्ति। इतः सुदामाजी शिक्षां प्राप्तुं उज्जैननगरं गतः, यत्र सः श्रीकृष्णेन सह मित्रतां कृतवान् अत्र प्रत्यागत्य सुदामाजी अगच्छत् meet Krishna in Dwarka.इदं मन्दिरं i 125 वर्षाणाम् अधिकं पुरातनं मन्दिरं सरलं किन्तु संगमरवरस्तम्भैः अलङ्कृतम् अस्ति तथा च अस्य मन्दिरस्य लघुः सोपानकुण्डः अपि अस्ति complex, hitherto neglected, th temple is looking for a facelift with locals pinning their hopes on Union Health Minister Mansukh Mandaviya, who is contesting from पोरबन्दर लोकसभा निर्वाचनक्षेत्रात् "देशस्य सर्वेभ्यः जनाः अत्र आगच्छन्ति। यः सोमनाथस्य द्वारकापुरस्य च तीर्थयात्रां करोति, सः अवश्यमेव अत्र आगच्छति। यः कोऽपि नेता तस्याः विजयं प्राप्नोति सः अस्य मन्दिरस्य विकासाय कार्यं कर्तव्यः" इति सः अवदत् सिन्हः प्राचीनतायाः अभावेऽपि मन्दिरस्य आधारभूतसंरचना विलम्बः भवति, येन तस्य विकासं प्रवर्तयितुं सर्वकारीयहस्तक्षेपस्य आह्वानं प्रेरितम्, स्थानीयजनानाम् भावनानां प्रतिध्वनिं कृत्वा सागरमोदी, एकः निवासी अवदत् यत् सुदामा जी भगवान् कृष्णस्य निकटतमः मित्रः अस्ति, an विश्वे तस्मै समर्पितं एकमेव मन्दिरं वर्तते, यत् पोरबन्दरे अस्ति "सर्वकारात् अस्माकं अपेक्षा अस्ति यत् यथा काशविश्वनाथस्य अयोध्याराममन्दिरस्य च विकासः कृतः, तथैव विकासः कृतः अस्ति।" विश्वस्य एकमात्रस्य सुदामामन्दिरस्य कृते ख निर्वाहितव्यः तदर्थमपि गलियारा ख निर्मितव्यः। द्वारका-सोमनाथयोः मध्ये भवति इति कारणतः जनाः अत्र अपि आगन्तुं अर्हन्ति । यदि एतत् भवति तर्हि पोरबन्दरः अपि विकासं पश्यति" इति सः अपि अवदत् "मोदी इत्यनेन उक्तं यत् अस्य कृते स्थानीयनेतृणां समर्थनं महत्त्वपूर्णम् अस्ति। आशास्महे था पोरबण्डर विकासं गच्छति। मोदी जी 'वोकल फ़ॉर् लोकल' इत्यस्य कृते वदति an this should be further promoted here so that people can find employmen opportunities," सः अजोडत् भारत केशव रावः, एकः भक्तः, यः ठाणेतः आगतः, सः अवदत् यत् सः ver प्रसन्नः अनुभवति। परन्तु, एतत् site needs to get promoted so that people will get informatio and visit here मुम्बईतः आगतः अन्यः भक्तः हेमन्तमहत्रे इत्यनेन उक्तं यत्, "इदं केवलं सुदामाजी इत्यस्य मन्दिरस्य उपरि एव अस्ति।" अस्य बृहत् परिसरः अस्ति । परन्तु, अत्यल्पाः जनाः थि सांस्कृतिक ऐतिहासिकस्थलस्य विषये जानन्ति। सर्वकारेण अस्य स्थलस्य प्रचारः करणीयः तथा च th जनप्रतिनिधिनां भूमिका सर्वाधिकं महत्त्वपूर्णा अस्ति।" एकस्य चञ्चलबाजारक्षेत्रस्य मध्यं स्थितस्य सुदामामन्दिरस्य पुनरुत्थानस्य आह्वानं पोरबण्डरस्य माध्यमेन प्रतिध्वन्यते, यत् न केवलं आध्यात्मिककेन्द्रस्य अपितु सामाजिक-आर्थिकप्रगतेः दीपकस्य प्रतीकं भवति।