चण्डीगढ, प्रायः ६० ड्रोन् भारत-पाकिस्तानसीमायां th BSF द्वारा पातितानि वा पुनः प्राप्तानि सन्ति, th Model Code of Conduct इत्यस्य सार्धद्वयमासस्य कालखण्डे, यत् प्रचलति सामान्यनिर्वाचनानां कृते प्रचलति, t आधिकारिकदत्तांशस्य अनुसारम् .

सीमासुरक्षाबलेन शुक्रवासरे उक्तं यत् पञ्जाबस्य तरन् तारान्-मण्डलस्य सीमान्तक्षेत्रेभ्यः चीन-उन्मत्त-ड्रोन्-द्वयं मादकद्रव्यैः (मेथाम्फेटामाइन्) सह बरामदं कृतम्।

गुरुवासरे मानवरहितविमानानि मण्डलस्य सीबी चन्द्, काल्सियनग्रामयोः कृषिक्षेत्रेभ्यः पृथक् पृथक् प्राप्तानि इति उक्तम्।

पञ्जाबस्य १३ लोकसभासीटानि शनिवासरे निर्वाचने गच्छन्ति।

एकः वरिष्ठः अधिकारी अवदत् यत् मार्च-मासस्य १६ दिनाङ्के आदर्श-आचार-संहिता-प्रवर्तनात् आरभ्य बीएसएफ-कर्मचारिभिः प्रायः ६० ड्रोन्-यानानि पुनः प्राप्तानि वा अवतारितानि वा।

पाकिस्तानदेशात् उत्पन्नानां एतेषां उड्डयनवस्तूनां सर्वाधिकं संख्या पञ्जाबसीमातः पुनः प्राप्ता, अस्याः सीमायाः राजस्थानस्य अग्रभागात् कतिपयानि अवरुद्धानि इति सः अवदत्।

भारत-पाकिस्तान-सीमा जम्मू-पञ्जाब-राजस्थान-गुजरात-भारतस्य पश्चिमपार्श्वे च गच्छति । पञ्जाबक्षेत्रस्य पाकिस्तानस्य ५५३ किलोमीटर् दीर्घः अग्रभागः अस्ति ।