पणजी, गोवानगरस्य लोकसभासीटद्वयस्य मतगणना जूनमासस्य चतुर्थे दिनाङ्के सप्तपरिक्रमेषु भविष्यति इति निर्वाचनआयोगस्य अधिकारी शनिवासरे अवदत्।

उत्तरगोवायां १५७ गणनासारणीः भविष्यन्ति, दक्षिणगोवानगरस्य कृते एषः आकङ्कः १६१ अस्ति इति अधिकारी अजोडत्।

सः अवदत् यत् दक्षिणगोवा-सीटस्य कृते मार्गाव-नगरस्य दामोदर-महाविद्यालये, उत्तरगोवा-क्षेत्रस्य कृते पणजी-नगरस्य पोलिटेक्निक-महाविद्यालये च जून-मासस्य चतुर्थे दिनाङ्के मतगणना भविष्यति।

तटीयराज्ये लोकसभानिर्वाचनं मेमासस्य ७ दिनाङ्के अभवत्, उत्तरगोवासीट् इत्यत्र ७६.३४ प्रतिशतं मतदातानां मतदानं दक्षिणगोवासीट् इत्यत्र च ७३ प्रतिशतं मतदानं कृतम् इति ईसी-आँकडानां अनुसारम्।

उत्तरगोवायां भाजपासांसदं तथा केन्द्रीयमन्त्री श्रीपाद नायकं काङ्ग्रेसस्य रमाकान्त खलापस्य विरुद्धं खडारी अभवत्। एषः भाजपा-दुर्गः अस्ति यस्मिन् नाइकः १९९९ तमे वर्षात् विजयं प्राप्नोति ।

दक्षिणगोवा-सीटं सम्प्रति काङ्ग्रेस-पक्षस्य फ्रांसिस्को-सार्डिन्हा-इत्यस्य स्वामित्वे अस्ति यस्याः स्थाने २०२४ तमे वर्षे लोकसभा-निर्वाचनाय विरियाटो-फर्नाण्डेस्-इत्यनेन दलेन स्थापितः सः भाजपायाः पल्लवी डेम्पो इत्यस्य विरुद्धं स्थापितः अस्ति।