नवीदिल्ली, लोकसभानिर्वाचनस्य पञ्चमे चरणे अद्यावधि प्रायः ६२.१९ प्रतिशतं मतदानं जातम्, यत् २०१९ तमस्य वर्षस्य अपेक्षया १.९७ प्रतिशताङ्कं न्यूनम् अस्ति।

सोमवासरे सायं पञ्चमे चरणे निर्वाचनानां समाप्तेः सति २५ राज्येषु केन्द्रशासितप्रदेशेषु च ४२८ निर्वाचनक्षेत्रेषु च प्रचलति लोकसभानिर्वाचनेषु मतदानं सम्पन्नम् अस्ति। द्वौ अपि चरणौ -- मे २५ दिनाङ्के जून १ दिनाङ्के च -- अधुना अवशिष्टौ अस्ति ।

२०१९ तमस्य वर्षस्य निर्वाचने तदनुरूपे चरणे यदा सप्तराज्येषु ५१ आसनानि निर्वाचनार्थं गतानि तदा मतदानं ६४.१६ प्रतिशतं पञ्जीकृतम् ।

निर्वाचनआयोगस्य अनुसारं चतुर्थे चरणे मतदातानां मतदानं ६९.१६ प्रतिशतं भवति, यत् २०१९ तमस्य वर्षस्य संसदनिर्वाचने तत्सम्बद्धचरणस्य अपेक्षया ३.६५ प्रतिशताङ्काधिकम् अस्ति

लोकसभानिर्वाचने तृतीयचरणस्य मतदानस्य अद्यतनमतदातानां मतदानस्य आँकडा: ६५.६८ प्रतिशतं भवन्ति। २०१९ तमस्य वर्षस्य निर्वाचनस्य तृतीयचरणस्य मतदानं ६८.४ प्रतिशतं आसीत् ।

२०२४ तमस्य वर्षस्य निर्वाचनस्य द्वितीयचरणस्य मतदानस्य संख्या ६६.७१ प्रतिशतं अभवत्, यदा तु २०१९ तमस्य वर्षस्य निर्वाचनस्य द्वितीयचरणस्य मतदानस्य संख्या ६९.६४ प्रतिशतं अभवत् ।

प्रचलति सामान्यनिर्वाचनस्य प्रथमचरणस्य ६६.१४ प्रतिशतं मतदानं जातम् । २०१९ तमस्य वर्षस्य निर्वाचने प्रथमचरणस्य मतदानं ६९.४३ प्रतिशतं आसीत् ।

मतदानपरिषद् इत्यनेन उक्तं यत् अन्तिममतदानं केवलं th परिणामानन्तरं एव उपलब्धं भविष्यति, डाकमतपत्राणां गणना च तस्य टोटा मतदानप्रतिशतस्य च परिवर्तनेन सह।