नवीदिल्ली, अमेरिकादेशः देशे, भारते, विश्वे च लैङ्गिकसम्बद्धानां असमानतानां निवारणाय, महिलानां उद्यमशीलतायाः आर्थिकसशक्तिकरणस्य च प्रवर्धनार्थं “व्यापकयोजनां” अनुसृत्य वर्तते इति अमेरिकनस्य शीर्षस्थः राजनयिकः मंगलवासरे अवदत्।

अमेरिकी-अन्तर्राष्ट्रीयविकास-संस्थायाः (USAID) अद्य भारते प्रथमवारं 'जेण्डर-इक्विटी-साक्ष्य-सम्मेलनस्य' आतिथ्यं कृतवती, यत्र आक्सफोर्ड-नीति-प्रबन्धन-सहकारेण कृतस्य व्यापकस्य लैङ्गिक-व्याप्ति-अध्ययनस्य निष्कर्षाणां अनावरणं कृतम् इति अमेरिकी-दूतावासेन विज्ञप्तौ उक्तम्।

अध्ययनेन भारते महिलानां आर्थिकसशक्तिकरणस्य लैङ्गिकसमानतायाः च परिदृश्यस्य मूल्याङ्कनं कृतम्, संसाधनानाम् अभिगमः, शक्तिगतिशीलता, व्यापकं सक्षमीकरणवातावरणं च इत्यादीनां महत्त्वपूर्णपक्षानाम् परीक्षणं कृतम् इति उक्तम्।

अमेरिकीप्रभारी, पैट्रिसिया ए लासिना इत्यस्याः उद्धृत्य वक्तव्ये उक्तं यत्, “अमेरिका, भारते, विश्वे च लैङ्गिकसम्बद्धानां असमानतानां निवारणाय, महिलानां उद्यमशीलतायाः आर्थिकसशक्तिकरणस्य च प्रवर्धनार्थं अमेरिकादेशः एकां व्यापकयोजनां अनुसृत्य वर्तते .

"अस्माकं विश्वासः अस्ति यत् लैङ्गिकसमानता आर्थिकवृद्धिं प्रेरयिष्यति तथा च वैश्विकशान्तिं स्थिरतां च योगदानं करिष्यति। लैङ्गिकसमानतायाः प्रति कार्यक्रमस्य प्रभावस्य प्रमाणानां आकलनं साझालक्ष्याणां प्रति सामूहिककार्याणि चालयितुं अत्यावश्यकम्" इति सा अवदत्।

सम्मेलने सर्वकारस्य, बहुपक्षीयसङ्गठनानां, द्विपक्षीयदातृणां, निजीक्षेत्रस्य, शिक्षाशास्त्रस्य, परोपकारस्य च विविधाः हितधारकाः आहूताः।

एकत्र तेषां उद्देश्यं भारते बहुक्षेत्रेषु लैङ्गिकसमावेशतायां महिलानां आर्थिकसशक्तिकरणं च केन्द्रीकृतानि उपक्रमाः सुदृढां कर्तुं इति वक्तव्ये उक्तम्।

"सम्मेलनं साक्ष्य-आधारित-अन्तर्दृष्टि-प्रस्तुतिं कृत्वा लैङ्गिक-समतायाः आर्थिकसशक्तिकरणस्य च विषये विशेषज्ञानां मध्ये गहनचर्चासु सुविधां दत्तवान् । आर्थिकसुरक्षायाः बाधाः चिनोति, सहकारि-अवकाशान् प्रकाशयित्वा च कार्यवाही-पदार्थानाम् उत्प्रेरकत्वेन सकारात्मक-परिवर्तनं पोषयितुं च अस्य उद्देश्यम् आसीत् " इति ।