नवीदिल्ली, केन्द्रीयस्वास्थ्यमन्त्री जे पी नड्डा गुरुवासरे अवदत् यत् 'विक्षितभारतस्य' लक्ष्यं तदा एव प्राप्तुं शक्यते यदा भारतस्य परिवारानां स्वास्थ्यं सुष्ठु निर्वाहितं भवति तथा च एतत् लघुपरिवारैः साधयितुं शक्यते इति सः अवदत्।

सः अवदत् यत् केन्द्रेण राज्यैः च सामूहिकरूपेण कार्यं करणीयम् यत् महिलाः परिवारनियोजनविकल्पं कर्तुं स्वस्य अधिकारस्य प्रयोगं कर्तुं शक्नुवन्ति, अवांछितगर्भधारणेन च भारं न प्राप्नुवन्ति।

नड्डा वस्तुतः विश्वजनसंख्यादिवसस्य अवसरे राज्यैः, केन्द्रशासितप्रदेशैः च सह सभाम् अकरोत् । आयोजनस्य विषयः आसीत् 'मातुः बालस्य च हिताय गर्भधारणस्य स्वस्थः समयः अन्तरालः च' इति ।

सः अवदत् यत् केन्द्रेण राज्यैः च एतत् सुनिश्चितं कर्तव्यं यत् विशेषतः उच्चभारयुक्तेषु राज्येषु, जिल्हेषु, खण्डेषु च गर्भनिरोधकानाम् अपूर्णानि आवश्यकतानि पूर्यन्ते।

वैश्विकजनसंख्यायाः पञ्चमांशं भारतस्य इति प्रकाशयन् सः जनसंख्यास्थिरीकरणाय कार्यं कर्तुं पुनर्पुष्टिरूपेण पुनः प्रतिबद्धतारूपेण विश्वजनसंख्यादिवसस्य आचरणस्य आवश्यकतायाः विषये बोधितवान्।

"विक्षितभारतस्य लक्ष्यं तदा एव प्राप्तुं शक्यते यदा भारतस्य परिवारानां स्वास्थ्यं सुष्ठु निर्वाहितं भवति, यत् लघुपरिवारैः प्राप्तुं शक्यते" इति सः अवदत्।

"केन्द्रस्य राज्यानां च सामूहिकरूपेण कार्यं करणीयम् यत् महिलाः परिवारनियोजनविकल्पं कर्तुं स्वस्य अधिकारस्य प्रयोगं कर्तुं शक्नुवन्ति तथा च अवांछितगर्भधारणेन भारं न प्राप्नुवन्ति, तथा च विशेषतया उच्चभारयुक्तेषु राज्येषु, जिल्हेषु, गर्भनिरोधकानाम् अपूर्णानि आवश्यकतानि पूर्यन्ते इति सुनिश्चितं कर्तुं खण्डाः" इति सः अवदत् ।

परिवारनियोजनस्य (FP) कार्यक्रमस्य उद्देश्यं 'चयनेन जन्मनः, सूचितपरिचयेन च' इति भवितुम् आवश्यकम् इति सः अवदत्।

युवानः, किशोराः, महिलाः, वृद्धाः च समाविष्टाः सर्वेषां कृते उज्ज्वलतरं, स्वस्थतरं भविष्यं सुरक्षितुं सर्वकारस्य ध्यानं प्रकाशयन् मन्त्री अवदत् यत्, "सहकार्यं प्रमुखं यतः वयं आगामिदायित्वं सम्बोधयामः तथा च परिवारनियोजनं प्रजननस्वास्थ्यं च मौलिकरूपेण स्वीकुर्मः।

जन्मानां मध्ये स्वस्थसमयं, अन्तरं च प्रवर्धयितुं, इष्टतमपरिवारस्य आकारं प्राप्तुं, गर्भनिरोधकविकल्पानां स्वैच्छिकं स्वैच्छिकं स्वीकर्तुं च सशक्तीकरणं स्वस्थतरसुखदपरिवारानाम् पोषणार्थं महत्त्वपूर्णं भवति, येन अस्माकं राष्ट्रस्य उज्ज्वलभविष्यस्य योगदानं भवति इति सः अवदत्।

नड्डा राष्ट्रियपरिवारनियोजनकार्यक्रमस्य सफलयोजनासु अन्यतमस्य ‘मिशनपरिवारविकासस्य’ (MPV) विषये वदति स्म, यत् प्रारम्भे सप्त उच्चकेन्द्रितराज्येषु १४ उच्चप्राथमिकतजिल्हेषु (HPDs) कृते प्रारब्धम् आसीत्, अनन्तरं च 1990 तमस्य वर्षस्य सर्वान् जिल्हान् आच्छादयितुं विस्तारितम् एतानि राज्यानि षट् ईशानराज्यानि च।

सः योजनायाः प्रभावे बलं दत्त्वा एतेषु राज्येषु गर्भनिरोधकदवानां उपलब्धतायाः महतीं वृद्धिं, मातृशिशुनां, पञ्चवर्षेभ्यः न्यूनानां च मृत्युदरेषु सफलं न्यूनीकरणं च रेखांकितवान्।

"जिल्हेषु अस्याः योजनायाः प्राथमिककेन्द्रबिन्दुरूपेण करणेन सम्पूर्णे राज्ये टीएफआर (कुलप्रजननदरः) न्यूनीकर्तुं साहाय्यं कृतम्। मिशनपरिवारविकासेन न केवलं राज्यानां टीएफआर न्यूनीकर्तुं योगदानं कृतम् अपितु राष्ट्रियटीएफआर-मध्ये अपि साहाय्यं कृतम्" इति सः उक्तम् ।

"अस्माभिः पूर्वमेव तेषु राज्येषु न्यूनटीएफआर-निर्वाहार्थं कार्यं कर्तव्यम्, अन्येषु राज्येषु च प्राप्तुं कार्यं कर्तव्यम्" इति सः अजोडत् ।

नड्डा राज्यान् केंद्र शासित प्रदेशान् च एतेषु प्रयत्नेषु आत्मतुष्टतां न प्राप्नुवन्तु इति चेतावनीम् अददात् तथा च देशस्य सर्वेषु क्षेत्रेषु टीएफआर-प्रतिस्थापनस्तरं प्रति कार्यं कर्तुं सर्वान् प्रोत्साहितवान्।

"अस्माभिः राज्यानां निवेशानां, एनएफएचएस-आँकडानां च आधारेण रणनीतिः अपि निर्मातव्या, येषु क्षेत्रेषु टीएफआर-सुधारः न अभवत्, तेषु क्षेत्रेषु ध्यानं दत्तव्यम्" इति सः अवदत् ।