लखनऊ नगरनिगमेन रायबरेलीमार्गे किसानमार्गस्य समीपे कल्लीपश्चिमे १५ एकर् क्षेत्रे अस्य उद्यानस्य विकासस्य महत्त्वाकांक्षी कार्यं कृतम् अस्ति, यस्य अनुमानितबजटं प्रायः १८ कोटिरूप्यकाणां भवति इति सर्वकारस्य प्रवक्ता अवदत्।

अस्मिन् उद्याने २०६८ आमवृक्षाः सन्ति येषु १०८ भिन्नाः प्रजातयः सन्ति ।

स्वातन्त्र्यदिने (१५ अगस्त) मुख्यमन्त्री योगी आदित्यनाथः अपि अत्र रोपं रोपयिष्यति।

मिशन अमृत २.० इत्यस्य भागरूपेण अस्य उद्यानस्य उद्देश्यं आम्रपाली, अम्बिका, दशहरी, चौसा इत्यादीनां १०८ प्रजातीनां प्रदर्शनं भवति ।

लखनऊ नगरायुक्तस्य इन्दरजित्मणिसिंहस्य मतेन उद्यानस्य अन्तः ४०० वर्गमीटर् व्यासस्य आमसङ्ग्रहालयस्य स्थापना भविष्यति। न केवलं आगन्तुकानां कृते आमस्य प्रशंसायाः, आस्वादनस्य च अवसरः प्रदास्यति अपितु शैक्षिकमहत्त्वमपि भविष्यति । डिजिटलमाध्यमानां माध्यमेन, इदं देशे सर्वत्र संवर्धितानां प्रायः ७७५ आमजातीनां विवरणं प्रदर्शयिष्यति।

आमस्य उत्पादानाम् विक्रयणस्य प्रचारार्थं ‘आम्र-हाट्’ इति संस्था स्थापिता भविष्यति। तदर्थं यूपी उद्यानविभागस्य, उपोष्णकटिबंधीय उद्यानिकी केन्द्रीयसंस्थायाः रेहमान खेडा इत्यस्य च साहाय्यम् अपि गृहीतं भविष्यति।

अत्र आवश्यकतानुसारं ‘आम्रस्य कियोस्क’ स्थापितं भविष्यति, येन आगन्तुकानां कृते विभिन्नानां आम-आधारित-उत्पादानाम् आस्वादनस्य अवसरः प्राप्यते |

सम्पूर्णे उद्याने मार्गाः भिन्न-भिन्न-आम्र-जातीयानां नामधेयेन नामकृताः भविष्यन्ति । आमकारप्रकाशाः उद्यानं प्रकाशयिष्यन्ति, तस्य विशिष्टं वातावरणं वर्धयिष्यन्ति ।

प्रवेशद्वारे आमरूपेण उत्कीर्णेन भव्यशिलाभिः आगन्तुकानां स्वागतं भविष्यति । उद्यानस्य अन्तः चत्वारि आम भित्तिचित्रं, एकं वृक्षभित्तिचित्रं च निर्मातुं योजना अस्ति ।

१९३० वर्गमीटर् व्यासस्य तडागस्य निर्माणं भविष्यति, यत्र जलकुमुदः, कमलः इत्यादयः जलीयवनस्पतयः सन्ति, येन आम उद्यानस्य सौन्दर्यं वर्धते अस्मिन् उद्याने १८,८२८ वनस्पतयः सन्ति, येन एतत् जैवविविधताकेन्द्रे परिणमयिष्यते ।

उद्यानस्य सीमाभित्तिषु परितः वट, अमालता, गुलमोहर, पीपल इत्यादीनां छायादातृजातीनां रोपणं भविष्यति ।

मियावाकी पद्धत्या अपि उद्यानस्य अन्तः आम, अमरूद, आम्ला, जामुन्, मौलश्री, शीशम, अशोक, हिबिस्कस, किन्नो , पीपल, पिप्पल, करञ्ज, बेहाडा, निम्बू, करोण्डा इत्यादीनां २० भिन्नजातीयानां प्रतिनिधित्वं कुर्वन्तः १२६० वनस्पतयः अपि संवर्धिताः भविष्यन्ति, तस्य हरितत्वं पारिस्थितिकवैविध्यं च योगदानं ददाति ।

आमपार्कं बालकानां कृते आकर्षकं कर्तुं राज्यसर्वकारः बालकानां कृते १७ झूलनानि स्थापयिष्यति।

आम-उद्यानस्य स्थापनायाः प्राथमिकं लक्ष्यं जनान् आमस्य विषये शिक्षितुं, तेषां आयुर्वेदिक-महत्त्वं प्रकाशयितुं च अस्ति ।

आम उद्यानस्य निर्माणं २०२५ तमस्य वर्षस्य अन्ते यावत् भवितुं निश्चितम् अस्ति ।