जूनमासे बेण्टान्कुर्-नगरस्य मूलदेशे उरुग्वे-देशे दूरदर्शनसाक्षात्कारे घटितायाः एषा घटना महत्त्वपूर्णं ध्यानं आलोचनां च आकर्षितवती अस्ति ।

साक्षात्कारे बेण्टान्कुर् प्रस्तोत्रेण पृष्टः यत् सः टोटनहम्-शर्टं प्रदातुं शक्नोति वा इति । तस्य प्रतिक्रियारूपेण बेण्टान्कुर् अवदत्, "सोनी इत्यस्य? सोनी इत्यस्य अपि मातुलपुत्रः भवितुम् अर्हति, यतः ते सर्वे समानाः दृश्यन्ते" इति । दक्षिणकोरियादेशस्य अन्तर्राष्ट्रीय-सोन् हेउङ्ग्-मिन्-इत्यस्य विषये निर्देशितायाः टिप्पण्याः पूर्व-एशिया-जनानाम् विषये जातिगत-रूढि-प्रथाः स्थापिताः इति कारणेन बहुधा निन्दा कृता ।

प्रतिक्रियायाः अनन्तरं बेण्टान्कुर् इत्यनेन इन्स्टाग्रामे क्षमायाचनं जारीकृतम्, तस्य टिप्पणी "अति दुष्टः विनोदः" इति स्वीकृतम् । सः टिप्पण्याः अनुचिततां स्वीकृत्य स्ववचनेन कृतस्य आहतस्य विषये खेदं प्रकटितवान् । "अहं जानामि यत् एतत् गलतम् आसीत्, अहं च अतीव दुःखितः अस्मि" इति बेण्टान्कुरः क्षमायाचने अवदत् ।

ततः परं एफए-संस्थायाः २७ वर्षीयस्य उरुग्वे-देशस्य अन्तर्राष्ट्रीयस्य विरुद्धं एफए-नियमस्य E3 इत्यस्य उल्लङ्घनस्य आरोपः कृतः, यस्मिन् मीडियासाक्षात्कारसम्बद्धेषु दुराचाराः कवराः सन्ति । शासकीयसंस्थायाः कथनमस्ति यत् बेण्टान्कुर् इत्यस्य टिप्पणीनां जातिगतं जातीयं च अर्थं दृष्ट्वा तस्य वचनं नियमस्य "व्यापकं उल्लङ्घनम्" अस्ति। एफए इत्यनेन अपि अवलोकितं यत् क्रीडकैः भेदभावस्य कार्याणि षड्तः द्वादशपर्यन्तं क्रीडायाः यावत् मेल-आधारित-प्रतिबन्धाः भवितुम् अर्हन्ति ।

एफए-सङ्घस्य वक्तव्ये पुष्टिः अभवत् यत् बेण्टान्कुर्-महोदयस्य आरोपस्य प्रतिक्रियां दातुं १९ सितम्बर्-मासस्य गुरुवासरपर्यन्तं समयः अस्ति । भेदभावविरोधी दानसंस्थायाः किक् इट आउट् इत्यस्य ध्यानं आकर्षितवती एषा घटना पूर्व एशियायाः अन्येषां च हाशियानां समुदायानाम् प्रभावं जनयन्तः व्यापकस्य विषयस्य भागः इति वर्णिता अस्ति।

किक् इट् आउट् इत्यनेन बेण्टान्कुर् इत्यस्य टिप्पण्याः अनन्तरं "महत्त्वपूर्णसङ्ख्या" शिकायतां प्राप्तम् इति ज्ञापितम्

विवादस्य अभावेऽपि सोन् हेउङ्ग्-मिन् इत्यनेन बेण्टान्कुर् इत्यस्य क्षमायाचनं स्वीकृतम्, यत् सूचयति यत् एतयोः युगलयोः मेलनं जातम्, अग्रे गन्तुं च सज्जता अस्ति ।

जूनमासे वदन् सोन् अवदत् यत्, "मया लोलो इत्यनेन सह उक्तम्। सः त्रुटिं कृतवान्, सः एतत् जानाति, क्षमायाचनां च कृतवान्। लोलो इत्यस्य अभिप्रायः कदापि इच्छया किमपि आक्षेपार्हं वक्तुं न स्यात्। वयं भ्रातरः स्मः, किमपि सर्वथा परिवर्तनं न जातम्।

सोन् इत्यनेन अपि उक्तं यत् टोटनहम्-सङ्घस्य प्रति प्रतिबद्धतायां द्वौ क्रीडकौ एकीकृतौ स्तः, आगामि-सीजनस्य कृते अपि एकत्र कार्यं करिष्यतः इति । "वयम् एतत् अतीतवन्तः, वयं एकीकृताः, पूर्व-ऋतौ पुनः एकत्र भविष्यामः, अस्माकं क्लबस्य कृते एकरूपेण युद्धं कर्तुं" इति सोन् पुष्टिं कृतवान् ।