लुहानस्कक्षेत्रे रूससमर्थकपृथक्तावादीनां सैनिकानाम् एकः समूहः लियोनिड् पासेच्निकः सोमवासरे हि टेलिग्रामचैनेल् इत्यत्र लिखितवान् यत्, “स्वेर्ड्लोव्स्क्-नगरे क्लस्टर-गोलाबारूदैः सह क्षेपणास्त्र-प्रहारस्य परिणामेण ईंधनस्य स्नेहक-भण्डारस्य च सुविधा क्षतिग्रस्ता अभवत्

युक्रेनदेशेन २०१४ तमे वर्षात् रूससैनिकैः कब्जितं लघुनगरं स्वेर्ड्लोव्स्क् इति, २०१६ तमे वर्षे डोव्झान्स्क् इति नामकरणं कृतम् ।

युक्रेन-माध्यमानां अनुसारं रूसीसैन्यकेन्द्रम् अपि th क्षेपणास्त्र-आक्रमणे आहतम् ।

सामाजिकजालपुटेषु दृश्यमानेषु भिडियोषु धूमस्य गुरुमेघाः दृश्यन्ते, परन्तु बर्निन् बहुमहलीयं बैरेकशैल्याः भवनम् अपि दृश्यते ।

स्थले स्थिताः रूसी-अधिकारिणः आधिकारिकतया मृतानां वा चोटस्य वा सूचनां न प्रकाशितवन्तः।

युक्रेनदेशः वर्षद्वयाधिकं यावत् पूर्णपरिमाणस्य रूसीसैन्यआक्रमणस्य निवारणं कुर्वन् अस्ति।

कीव् इत्यनेन हालमेव रूसीसैन्यस्य रसदव्यवस्थायां बाधां जनयितुं विशुद्धसैन्यलक्ष्याणां अतिरिक्तं तेलप्रसंस्करणसंस्थानेषु ईंधननिक्षेपेषु च क्षेपणानि प्रहारितानि सन्ति।




ख्ज़्