“मास्कोनगरे हिन्दुमन्दिरस्य निर्माणं सकारात्मकं विकासं भविष्यति” इति रूसदेशस्य भारतीयमूलस्य विधायकः IANS इत्यस्मै अनन्यसाक्षात्कारे अवदत्।

सः अवदत् यत् हिन्दुधर्मं स्वीकृतवन्तः बहवः रूसीजनाः सन्ति, यदि रूसीसर्वकारः मास्कोनगरे मन्दिरनिर्माणार्थं पदानि गृह्णाति तर्हि ते अस्य कदमस्य अत्यन्तं स्वागतं करिष्यन्ति।

सः अवदत् यत् अनधिकृतरूपेण रूसदेशे बहवः मन्दिराणि सन्ति तथा च एतत् तथ्यं सर्वे जानन्ति परन्तु मास्कोनगरे आधिकारिकतया मन्दिरस्य निर्माणं हिन्दुत्वस्य कृते महत् सन्देशः भविष्यति।

“रूसदेशः एकस्मिन् धर्मविशेषे न प्रवृत्तः इति अस्माभिः अवश्यमेव अवगन्तव्यम् । अत्र ईसाईजनाः सन्ति ये बहुमतेन सन्ति, अत्र मुस्लिम-बौद्ध-आदिधर्मानाम् अपि प्रचुरजनसंख्या अस्ति” इति विधायकः अवदत्।

८, ९ जुलै दिनाङ्केषु निर्धारितस्य २२ तमे भारत-रूस-शिखर-सम्मेलने भागं ग्रहीतुं प्रधानमन्त्री नरेन्द्र-मोदी-महोदयस्य रूस-देशं गन्तुं पूर्वं मास्को-नगरे मन्दिरस्य निर्माणस्य आग्रहः वर्धमानः अस्ति

उल्लेखनीयं यत् २०२२ तमस्य वर्षस्य फेब्रुवरीमासे रूस-युक्रेन-युद्धस्य प्रारम्भानन्तरं पीएम-मोदी-महोदयस्य प्रथमा एव रूस-यात्रा अस्ति ।