मुम्बई (महाराष्ट्र) [भारत], रूसदेशे डुबन्तः त्रयाणां भारतीयछात्राणां मृतशवः गुरुवासरे रात्रौ विलम्बेन मुम्बईविमानस्थानकं प्राप्तवान्।

उल्लेखनीयं यत् रूसदेशस्य वेलिकी नोवगोरोड्-नगरे स्थिते यारोस्लाव्-द-वाइज-नोव्गोरोड्-राज्यविश्वविद्यालये अध्ययनं कुर्वन्तः चत्वारः भारतीयाः छात्राः जून-मासस्य ७ दिनाङ्के वोल्खोव-नद्याः डुबन्ति स्म

त्रयः छात्राः, येषां मर्त्यावशेषाः भारतं प्रति आनीताः आसन्, ते जिशन अश्पकपिञ्जरी, जिया फिरोज पिंजरी, हर्षल अनन्तराव देसाले च आसन् ।

रूसदेशे भारतीयदूतावासेन गतसप्ताहे शुक्रवासरे सल्लाहपत्रं जारीकृतं यत् जलनिकायेषु गच्छन् अत्यन्तं सावधानाः भवेयुः इति आग्रहः कृतः।

"रूसदेशे भारतीयछात्राणां डुबनस्य दुर्भाग्यपूर्णाः घटनाः समये समये भवन्ति। अस्मिन् वर्षे एतादृशेषु घटनासु अद्यावधि चत्वारः भारतीयाः छात्राः प्राणान् त्यक्तवन्तः" इति मास्कोनगरे भारतस्य दूतावासेन उक्तम्।

ततः परं दूतावासेन २०२३ तमस्य वर्षस्य, २०२२ तमस्य वर्षस्य च केचन पूर्वाङ्काः अपि प्रकटिताः, "२०२३ तमे वर्षे द्वौ घटनाः अभवन्, २०२२ तमे वर्षे च भारतीयछात्राणां डुबनेन मृत्योः षट् प्रकरणाः अभवन्" इति

अतः दूतावासः रूसदेशे भारतीयछात्राणां कृते आग्रहं करोति यत् ते समुद्रतटेषु, नद्यः, सरोवरेषु, तडागेषु, अन्येषु जलनिकायेषु गच्छन् अत्यन्तं सावधानाः भवेयुः। छात्राः अस्मिन् विषये सर्वाणि आवश्यकानि सावधानतानि, सुरक्षापरिहाराणि च स्वीकुर्वन्तु इति सल्लाहः दत्तः अस्ति।

विदेशमन्त्रालयेन उक्तं यत् महाराष्ट्रस्य जलगांवमण्डलस्य चत्वारः भारतीयाः छात्राः ये रूसदेशस्य विश्वविद्यालये अध्ययनं कुर्वन्ति स्म, ते तत्रत्याः वोल्खोवनद्याः डुबन्ति स्म, पञ्चमः छात्रः सुरक्षितरूपेण उद्धारितः इति च अवदत्।