अहमदाबाद, क्षत्रियसमुदायस्य केचन सदस्याः शुक्रवासरे अवदन् यत् राजकोटलोकसभासीटात् परशोत्तमरूपाला उम्मीदवारीं न रद्दं कृत्वा भाजपाविरुद्धं ताजाः विरोधाः प्रारभ्यन्ते।

अद्यतननिर्वाचनसभायां कतिपये राजपूतशासकाः ब्रिटिश-आदि-विदेशीय-आक्रमणकारिभिः सह सहकार्यं कृत्वा तेषां सह "रोटी-बेटी" (व्यापार-विवाह)-सम्बन्धं स्थापयन्ति इति विषये तस्य वक्तव्यस्य कृते समुदायः रूपला-विरुद्धः क्रुद्धः अस्ति

विगतसप्ताहेभ्यः विरोधाः भवन्ति चेदपि रूपलः एप्रिलमासस्य १६ दिनाङ्के आसनात् स्वस्य नामाङ्कनं दाखिलवान् ।

राजपूसमन्वयसमितेः प्रवक्ता करणसिंहचवदा अवदत् यत्, "यतो हि भाजपा तस्य स्थाने अन्यं गन्तुं न अस्वीकृतवती, तस्मात् गुजरातस्य सर्वेषु २६ सीटेषु दलस्य पराजयं सुनिश्चित्य शीर्षराजपूतनेतृणां समागमः अपि स्थानं प्राप्तवान्।

विरोधेषु भाजपाकार्यकर्तृणां प्रचारं रोधयितुं, राज्ये सर्वत्र रिले अनशनं कर्तुं महिलानां कृते उपविष्टाः, समर्थनार्थं अन्यसमुदायैः सह संवादं कर्तुं च समाविष्टाः भविष्यन्ति।

समुदायः भाजपायाः कृते शुक्रवासरपर्यन्तं रूपालस्य स्थाने आहूतवान् आसीत्, यत् नामाङ्कनपत्रस्य अन्तिमतिथिः आसीत्। गुजरातस्य सर्वाणि २६ आसनानि मे ७ दिनाङ्के निर्वाचनार्थं गमिष्यन्ति।

"भाजपायाः २४ कोटिराजपूताः गृहीताः। यदि भाजपायाः राजपूताः न इच्छन्ति तर्हि अस्माकं अपि तेषां आवश्यकता नास्ति। वयं गुजरातस्य सर्वान् भाजपा प्रत्याशिनां पराजयं कर्तुं प्रयतेम, न केवलं रूपालाम्। मतदानम् अस्माकं अस्त्रम् अस्ति।" समागमस्य अनन्तरं पत्रकारैः उक्तवान्।

शनिवासरात् आरभ्य सम्पूर्णे गुजरातदेशे राजपूतमहिलाः रिले-अनशनं करिष्यन्ति, मे-मासस्य ७ दिनाङ्कपर्यन्तं मतदानदिवसपर्यन्तं हलचलं निरन्तरं करिष्यन्ति, यदा तु "भाजपाविरुद्धं पञ्चसु क्षेत्रेषु धर्म-रथाः (रथाः) बहिः निष्कासिताः भविष्यन्ति" इति सः अजोडत्।

"वयं जनानां सह संवादं करिष्यामः। पाटन, बनास्कान्त, भरूच, साबरकण्ठ, सुरेन्द्रनगर, राजकोटभवनगर, जामनगर सीटेषु भाजपायाः महतीं क्षतिं करिष्यामः इति वयं विश्वसिमः" इति सः अवदत्।

यतः अहमदाबादपुलिसः अद्यैव मतदानसभाषु विरोधरूपेण अभ्यर्थीनां विरुद्धं च कृष्णध्वजानां प्रदर्शनं प्रतिषिद्धं कृत्वा अधिसूचना जारीकृतवती, युवानः महिलाः नारङ्गध्वजान् दर्शयिष्यन्ति इति चवदा अवदत्, समुदायः अपि अस्याः अधिसूचनायाः विरुद्धं पीआईएलं दाखिलं करिष्यति यतः एतत् स्वतन्त्रतां न्यूनीकरोति भाषणम्‌।

येषां विरुद्धं नीतिः विरोधान्दोलनेषु प्रकरणं दास्यति तेषां साहाय्यार्थं जिलावाराः कानूनीदलानि अपि निर्मिताः भविष्यन्ति इति सः दावान् अकरोत्।

चवदा इत्यनेन दावितं यत्, "शासकपक्षस्य पराजयं सुनिश्चित्य भाजपाविरुद्धस्य सशक्ततमस्य उम्मीदवारस्य समर्थनं करिष्यामः।"

रूपाला स्वस्य टिप्पणीयाः कृते क्षमायाचनां कृतवान् आसीत् किन्तु तया क्षत्रियसमुदायेन सह हिमः न कटितः ये राजकोट्-नगरे तस्य स्थाने भाजपा-संस्थायाः कृते आग्रहं कुर्वन्ति।