नवीदिल्ली, सर्वकारेण मंगलवासरे उक्तं यत् रिलायन्स् इण्डस्ट्रीज, जेएसडब्ल्यू नियो एनर्जी इत्यादिभ्यः सप्तकम्पनीभ्यः उत्पादन-लिङ्क्-प्रोत्साहनार्थं ३,६२० कोटिरूप्यकाणां व्ययेन १० जीडब्ल्यूएच् क्षमतायाः बैटरीनिर्माणसुविधाः स्थापयितुं बोलीः प्राप्ताः।

सूचीयां अन्येषु बोलीदातृषु एसीएमई क्लीन्टेक् सॉल्यूशन्स् प्राइवेट् लिमिटेड् अमरा राजा एडवांस्ड सेल् टेक्नोलॉजीज प्राइवेट् लिमिटेड्, अनवी पावर इण्डस्ट्री प्राइवेट् लिमिटेड्, लुकास् टीवीएस लिमिटेड्, वारी एनर्जीज लिमिटेड् च सन्ति

70 GWh संचयीक्षमतायुक्तानां निर्माणसुविधानां बोली अस्मिन् वर्षे भारी उद्योगमन्त्रालयेन o जनवरी 24 दिनाङ्के जारीकृतस्य वैश्विकनिविदायाः प्रतिक्रियारूपेण कृताः।

मन्त्रालयेन उक्तं यत्, "उद्योगात् योजनायाः प्रचण्डप्रतिक्रिया प्राप्ता यतः बोलीभिः पुरस्कृत्य १० गीगावाट्घण्टायाः निर्माणक्षमतायाः ७ गुणा प्राप्ता" इति मन्त्रालयेन उक्तम्।

मन्त्रालयेन प्रोडक्शन लिङ्क्ड् इन्सेन्टिव्स् (10 जीडब्ल्यूएच एडवांस्ड केमिस्ट्री सेल् (ACC) निर्माणार्थं पीएलआई इत्यस्य पुनः बोलीकरणस्य घोषणा कृता आसीत्।

बोलीपूर्वसमागमः १२ फेब्रुवरी दिनाङ्के अभवत् । आवेदनप्राप्त्यर्थं अन्तिमतिथिः २२ एप्रिलः आसीत्, तान्त्रिकनिविदाः मंगलवासरे उद्घाटिताः।

२०२१ तमस्य वर्षस्य मे-मासे केन्द्रीयमन्त्रिमण्डलेन एसीसी-बैटरी-भण्डारणविषये नेशन-कार्यक्रमस्य पीएलआइ-योजनायाः अनुमोदनं कृतम् आसीत्, यत्र १८,१०० कोटिरूप्यकाणां व्ययः अभवत् । योजनायाः उद्देश्यं ५० गीगा वाट् घण्टा (GWh) o बैटरी भण्डारणस्य घरेलुनिर्माणक्षमता प्राप्तुं भवति ।

बोलीयाः प्रथमचक्रं मार्च २०२२ तमे वर्षे समाप्तम् अभवत् तथा च त्रीणि कम्पनयः ३० जीडब्ल्यूएच् इत्यस्य कुलक्षमता आवंटिताः आसन् । चयनितकम्पनीभिः सह सम्झौता २०२२ तमस्य वर्षस्य जुलैमासे हस्ताक्षरिता ।