लोकसभायां विपक्षनेता इम्फाल् राहुलगान्धी सोमवासरे मणिपुरस्य चुराचन्दपुरमण्डले एकस्य राहतशिबिरस्य भ्रमणं कृत्वा तत्रत्याः कैदिनां सह संवादं कृतवान्।

पूर्वोत्तरराज्ये जातीयहिंसायाः कारणेन विस्थापिताः जनाः तेषु राहतशिबिरेषु तिष्ठन्ति ।

गान्धी यः काङ्ग्रेसस्य वरिष्ठनेतृभिः सह अस्ति सः राहतशिबिरेषु स्थितैः जनानां सह वार्तालापं कृत्वा तेषां समस्याः श्रुतवान्।

राज्यस्य काङ्ग्रेसस्य अध्यक्षः केशम मेघचन्द्रः पत्रकारैः सह उक्तवान् यत्, "राहुलगान्धी इत्यस्य यात्रायाः उद्देश्यं जनानां समर्थनं दातुं स्थले स्थितेः आकलनं च अस्ति। तस्य भ्रमणेन हालस्य हिंसायाः प्रभावितानां चिन्तानां निवारणार्थं दलस्य प्रतिबद्धता प्रतिबिम्बिता अस्ति।"

पूर्वकाङ्ग्रेस-अध्यक्षः दिवसस्य पूर्वं जिरिबाम-मण्डले अन्यस्य राहतशिबिरस्य दर्शनं कृतवान् ।

काङ्ग्रेसपक्षः एक्स इत्यत्र प्रकाशितेन पोस्ट् मध्ये अवदत् यत्, "हिंसायाः अनन्तरं मणिपुरस्य तृतीययात्रा तस्य जनकारणाय अचञ्चलप्रतिबद्धतां दर्शयति।

गतवर्षस्य मेमासात् आरभ्य मेइतेई-कुकी-समुदाययोः मध्ये जातीयहिंसायाः कारणात् मणिपुरे २०० तः अधिकाः जनाः मृताः।