कन्नूर (केरल) काङ्ग्रेसनेता राहुलगान्धी गुरुवासरे भाजायाः उपरि आक्रमणं कृतवान् यत् एतत् राष्ट्रे असमञ्जनं जनयति, क्रमेण देशस्य कोटिजनानाम् हानिम् अपि करोति।

कन्नूर्नगरे विशालनिर्वाचनसभां सम्बोधयन् गान्धी अवदत् यत् भाजपा देशस्य विविधतां परिवर्तयितुं प्रयतते, यदा तु काङ्ग्रेसपक्षः मतभेदं स्वीकुर्वति।

सः अवदत् यत् आगामिनिर्वाचनं सम्भवतः देशस्य आधुनिक-इतिहासस्य प्रथमं भविष्यति "यत् भारतस्य संविधानस्य विषये अस्ति, अस्माकं राष्ट्रस्य लोकतान्त्रिकसंरचनायाः विषये च अस्ति" इति।

"अद्य भारते भाजपा यत् प्रयतते तत् कोऽपि राजनैतिकदलः न प्रयतते। Th संविधानं आधुनिकभारतस्य आधारः अस्ति। इदमेव अस्माकं जनान् समानाधिकारं समानावकाशं च ददाति। अस्माकं संविधानं च अस्माकं देशे विविधसंस्थाभिः रक्षितम् अस्ति," गान्धी उक्तवान्‌।

सः अवदत् यत् नौकरशाही, न्यायपालिका, निर्वाचनआयोगः, पुलिसः, th CBI, प्रवर्तननिदेशालयः, अन्ये च एजेन्सीः संविधानस्य भारतीयनागरिकाणां अधिकारानां च रक्षकाः भवितुम् अर्हन्ति।

"एताः संस्थाः ग्रहणं कृत्वा, ईडी-सीबीआई-योः राजनैतिकशस्त्ररूपेण उपयोगेन भाजपा अस्माकं देशस्य स्वभावं एव परिवर्तयितुं प्रयतते। काङ्ग्रेस-भागः यूडीएफ च भारतस्य विविधतां स्वीकुर्वन्ति। वयं बहुभाषा-परम्पराः, भिन्न-भिन्न-इतिहासाः, तथा अस्माकं सर्वेषां जनानां अभिव्यक्तिः भाजः भारतस्य जनानां उपरि एकं इतिहासं, एकं राष्ट्रं, एकां भाषां आरोपयितुम् इच्छति इति गान्धी अवदत्।

सः आरोपितवान् यत् भाजपा देशस्य विविधतां परिवर्तयितुं स्वसमयस्य "अपव्ययम्" कर्तुं प्रयतते।

"प्रथमं तत् (वैविध्यं) कदापि परिवर्तयितुं न शक्यते। भवान् स्वसमयं अपव्ययति परन्तु सर्वाधिकं महत्त्वपूर्णं यत् भवान् भारतीयजनानाम् ऊर्जां अपि अपव्यययति। यो असमञ्जसं सृजति तथा च एषः असमञ्जसः कोटिकोटिजनानाम् हानिं करोति इति गान्धी अवदत्।

सः केपीसीसी अध्यक्षस्य केसुधाकरणस्य कृते प्रचारं कुर्वन् आसीत् यत् सः कन्नूरतः कासरगोडक्षेत्रेभ्यः राजमोहन उन्निथान् च प्रतिस्पर्धयति स्म।

केरलदेशे लोकसभानिर्वाचनं २६ एप्रिल दिनाङ्के भविष्यति, परिणामः ४ जून दिनाङ्के घोषितः भविष्यति।