राँची (झारखण्ड)[भारत], राष्ट्रीयमहिलाहॉकीलीगस्य २०२ (चरणप्रथमचरणस्य) पञ्चमदिने हॉकीहरियाना तथा हॉकीमध्यप्रदेशयोः स्वस्वक्रीडासु विजयः अभवत्, यत् झारखण्डस्य राँचीनगरस्य मरङ्गगोमके जयपालसिंह एस्ट्रोटर्फहॉकक्रीडाङ्गणे अभवत् शनिवासरे हॉकीबङ्गविरुद्धं रोमाञ्चकारीं जित्वा हॉकी हरियाणा दिवसस्य उद्घाटनक्रीडायां हॉकी हरियाणा हॉकीबङ्गलं ४-३ इति स्कोरेन पराजितवान् टी क्रमशः तृतीयं विजयं प्राप्तवान्। हॉकी बङ्गलः सिल्बिया नाग (2') इत्यनेन सह खण्डेभ्यः बहिः एकं धावनं कृत्वा शीघ्रमेव i क्रीडायाः आरम्भे एकं पेनाल्टीकोरं परिवर्तयति स्म। ततः सेलेस्टिना होरो (१९') द्वितीयचतुर्थांशे पेनाल्टी-कोर्न्-रूपान्तरणेन स्वस्य अग्रतां दुगुणां कृतवती । हॉकी हरियाणा कप्तान नीलम (२०') quickl प्रतिकारं कृत्वा घातं न्यूनीकर्तुं पेनाल्टी कोर्नर परिवर्तनं कृतवान् यतः हाके बङ्गलः हाफसमये २-१ अग्रतां प्राप्तवान् नन्दनी (४१') हॉकी हरियाणा कृते अन्यं पेनाल्टी कोर्नरं शशि खासा (४३') पूर्वं समतलं कृतवान् । ) परिवर्तनं कृत्वा अपरं पेनाल्टीकोणं hel हॉकी हरियाणा अग्रतां गृह्णाति। पिङ्की (४६') इत्यनेन फिना-क्वार्टर्-क्रीडायाः आरम्भे एव फील्ड्-गोल् कृत्वा हॉकी-हरियाना-नगरं ४-२ अग्रतां प्राप्तवान् । शान्ति होरो (५१') हॉकी बङ्गलस्य कृते पुनरागमनस्य सम्भावनां सृजति स्म किन्तु हॉकी हरियनः स्वस्य अग्रतां धारयति स्म यतः ते ४-३ इति स्कोरेन क्रीडां जित्वा हॉकी मध्यप्रदेशः हॉकीमहाराष्ट्रं पराजितवान् दिवसस्य द्वितीयः मुकाबला हॉकी मध्यप्रदेशः हॉकी महाराष्ट्रं २-१ इति स्कोरेन पराजितवान् । प्रथमार्धे शान्तं विना किमपि गोलं कृत्वा हॉकी मध्यप्रदेशः तृतीयचतुर्थांशस्य अन्ते आञ्चलसाहू (45') इत्यस्य क्षेत्रगोलेन th गतिरोधं भङ्गं कृतवान् t अग्रतां गृह्णाति। हॉकीमहाराष्ट्रस्य कप्तानः अश्विनी कोलेकरः (५०') अन्तिमचतुर्थांशस्य पञ्चनिमेषेभ्यः न्यूनेन समये एव फील् गोलं कृत्वा स्कोरं समं कृतवान् तथापि स्वातिः (५४') हॉकी मध्यप्रदेशं फिल् गोलेन पुनः अग्रतां प्राप्तवान्। ततः ते स्वस्य एकलक्ष्यस्य अग्रतां धारयितुं कठिनं रक्षां क्रीडितवन्तः तथा च th game 2-1 इति स्कोरेन विजयं प्राप्तवन्तः पश्चात् दिवसे हॉकी मिजोरम मणिपुर हॉकी इत्यस्य विरुद्धं भविष्यति, हॉकी झारखण्डः हॉकी एसोसिएशन आफ् ओडिशा Also, हॉकी एसोसिएशन इत्यनेन सह हॉर्न्स् ताडयिष्यति of Odisha defeated Manipur Hockey 2-1, while Hocke Jharkhand beat Hockey Midhya Pradesh in their respective matches that wer played in the evening on Friday All the matches of the National Women's Hockey League 2024-2025 are bein streamed live on FanCode .