पत्रकारैः सह भाषमाणः मिश्रा अवदत् यत् मृदापरीक्षणकार्यं सम्प्रति प्रचलति तथा च एकवारं कृतं जातं चेत् मन्दिरस्य परिसरस्य अन्तः सभागारस्य निर्माणं शीघ्रमेव आरभ्यते, कथयन्तु प्रायः १५ दिवसाः।



सभागारस्य महत्त्वं बोधयन् सः अवदत् यत् तस्य परिकल्पने विशेषविशेषताः एकीकृत्य योजनाः सन्ति येन बृहत् धार्मिकसमागमाः अपि समायोजिताः भवेयुः।



सम्पूर्णस्य मन्दिरस्य समाप्तेः विषये प्रश्नः कृतः तदा सः अवदत् यत् सम्पूर्णस्य राममन्दिरस्य निर्माणं २०२४ तमे वर्षे एव सम्पन्नं भविष्यति। सः अपि सूचितवान् यत् परिसरस्य अन्तः अन्ये सप्त लघुमन्दिराः उपरि आगच्छन्ति an ते अपि वर्षस्य अन्ते यावत् सम्पन्नाः भविष्यन्ति।



सः अवदत् यत् उत्तरप्रदेशराज्यनिर्माणनिगमः अस्य सभागारस्य निर्माणस्य निरीक्षणं करिष्यति। तदतिरिक्तं मण्डलात् बहिः आगच्छन्तानाम् साधूनां, साधुनां च निवासस्य व्यवस्था अपि भविष्यति।



मन्दिरस्य प्रथमतलस्य उपरि रामदरबारस्य स्थापनायाः योजनाः अपि सः प्रकटितवान् ।