वाशिंगटन, राममन्दिरस्य प्रतिकृतिः अगस्तमासस्य १८ दिनाङ्के न्यूयॉर्कनगरे भारतदिवसस्य परेडस्य समये प्रदर्शिता भविष्यति, यत्र न्यूयॉर्कनगरस्य परितः च सहस्राणि भारतीयाः अमेरिकनजनाः आकर्षयन्ति।

अस्य मन्दिरस्य प्रतिकृतिः १८ पाददीर्घा, नवपादविस्तारः, अष्टपादोच्चता च भविष्यति इति विश्वहिन्दुपरिषदः अमेरिका-संस्थायाः महासचिवः अमिताभमित्तलः अवदत् अमेरिकादेशे प्रथमवारं राममन्दिरस्य प्रतिकृतिः प्रदर्शिता भविष्यति।

न्यूयोर्कनगरे वार्षिकभारतदिवसपरेडः भारतात् बहिः भारतस्य स्वातन्त्र्यदिवसस्य बृहत्तमः उत्सवः अस्ति । सामान्यतया १५०,००० तः अधिकाः जनाः वार्षिकं परेडं पश्यन्ति यत् मिड्टाउन न्यूयॉर्कस्य पूर्व ३८ वी स्ट्रीट् तः पूर्व २७ वी स्ट्रीट् यावत् प्रचलति ।

भारतीयसङ्घसङ्घस्य (FIA) आयोजितायां परेड-यात्रायां न्यूयॉर्क-नगरस्य वीथिषु विविध-भारतीय-अमेरिकन-समुदायस्य प्रतिनिधित्वं कुर्वन्तः अनेकाः प्लवकाः, संस्कृति-विविधता च दृश्यन्ते |.

अद्यैव वीएचपीए-ए इत्यनेन राममन्दिररथयात्रायाः आयोजनं कृतम् यत् ६० दिवसेषु ४८ राज्येषु ८५१ मन्दिराणां भ्रमणं कृतम्।