“बजटे कृतानि प्रतिज्ञानि सर्वकारः पूर्णं कर्तुं न शक्नोति” इति एलओपी अवदत्।

सः अवदत् यत् अस्य जनविरोधी बजटस्य माध्यमेन सर्वकारेण राज्यस्य जनानां कृते "लॉलीपॉप्स्" दत्ताः।

सः अवदत् यत् राज्यस्य वित्तमन्त्री केवलं एतत् बजटं पठित्वा एव तस्याः पृष्ठं थपथपितवान्। “इदं बजटं भूमिवास्तविकतायाः दूरम् अस्ति” इति एलओपी अवदत् ।

सः अवदत् यत् बजटे सामान्यजनस्य मूलभूतसुविधानां विषये न कथ्यते। “सर्वकारेण बजटे मृषा उक्तं यत् युवानां कृते २०,००० कार्याणि दत्तानि, ५ वर्षेषु ४० लक्षं नियुक्तेः संकल्पः अपि जुम्ला अस्ति” इति एलओपी अवदत्।

सः अवदत् यत् पीएम मोदी इत्यस्य पङ्क्तौ राजस्थानसर्वकारः युवानां वञ्चनं करोति।

“पीएम मोदी प्रतिवर्षं कोटिद्वयं युवानां रोजगारस्य विषये अपि चर्चां कृतवान्। अस्मिन् एव प्रतिरूपे राज्यसर्वकारः अपि अस्माकं युवानां भावियुवकैः सह क्रीडति। अस्मिन् बजटे जनानां हिताय दृष्टिः नास्ति” इति एलओपी अवदत्।