जयपुर, राजस्थान माध्यमिकशिक्षामण्डलस्य एकः अनुशासनाधिकारी कार्यालयं प्रति शॉर्ट्स् धारयित्वा आरोपितस्य कारणेन अनुशासनहीनतायाः कारणेन निलम्बितः अभवत् तथा च कर्मचारिभिः सह दुर्व्यवहारं कृतवान् यदा तेषु केचन तस्य परिधानस्य आपत्तिं कृतवन्तः।

बोर्डस्य सचिवः कैलाशचन्द्रशर्मा अवदत् यत् शैक्षणिकशाखायाः अनुभागपदाधिकारी राकेशकुमा टेकचन्दनी सोमवासरे टी-शर्टं शॉर्ट्स् च धारयित्वा कार्यालयं प्राप्य "उपद्रवं जनयितुं आरब्धवान्"। यदा अन्ये कर्मचारिणः आक्षेपं कृतवन्तः तदा सः तेषां सह दुर्व्यवहारं कृतवान् ।

अनुशासनात्मकं कार्यं कृत्वा सः निलम्बितः अभवत् ।

"अद्य सः कार्यालयम् आगत्य उपद्रवं सृजति स्म। सः कक्षे o निदेशकः (शैक्षणिकः) राकेशस्वामी प्रविश्य प्रश्नं कृतवान् यत् सः किमर्थं निलम्बितः अस्ति।"

शर्मा अवदत् यत्, "पुलिसः सूचितः, सः शान्तिं भङ्गं कृत्वा गृहीतः।"

राजस्थानं यत्र ४८-५० डिग्री सेल्सियसपर्यन्तं तापमानेन तीव्रतापतरङ्गात् डुलति, तत्र शर्मा अवदत् यत् टेकचन्दनी सोमवासरे शॉर्ट्स् मध्ये कार्यालयम् आगमनस्य किमपि विशिष्टं कारणं न दत्तवान्। सः मंगलवासरे कार्यालयम् आगत्य शर्ट-पैन्ट-वस्त्रं धारयति स्म ।

शर्मा उक्तवान् यत् टेकचन्दनी i अतीते अपि अनुशासनात्मककार्याणि आरब्धानि सन्ति।