जयपुर, राजस्थानस्य दौसामण्डले दिल्ली-मुम्बई-एक्सप्रेस् राजमार्गे मार्गदुर्घटने त्रयः जनाः मृताः षट् च घातिताः इति पुलिसैः रविवासरे उक्तम्।

अहमदाबादतः हरिद्वारं प्रति कारयानेन गच्छन्ति स्म इति पुलिसेन उक्तम्।

स्टेशन हाउस आफिसर (SHO) बन्दिकुई सुरेन्द्र मलिक इत्यस्य मते राजमार्गे वेगेन गच्छन्ती कारः वा गवस्य सम्मुखीभवने डिवाइडरेन सह टकरावं कृतवती।

यदा कारस्य सवाराः th वाहनस्य क्षतिं आकलयितुं अवतरन्ति स्म तदा पृष्ठतः समीपं गच्छन् एकः ट्रकः तेषां वाहनस्य अन्तः प्रहारं कृतवान् तथा च अन्यः ट्रकः एतेषां जनानां उपरि धावितवान् इति एसएचओ मलिकः अवदत्।

दौसामण्डलस्य बन्दिकुई-नगरस्य उन्नाबाडा-ग्रामस्य समीपे रविवासरे प्रातःकाले एषः दुर्घटना अभवत् इति पुलिसैः उक्तम्।

अहमदाबादनिवासी हंसमुख (३२), तस्य पत्नी सीमा (३०), तयोः बन्धुः मोहनलाल (५५) च स्थले एव मृताः, हंसमुखस्य भगिनी नीता (३२), नीलम (२६), चालकः दिनेश (३०) च दुर्घटनायां गम्भीररूपेण घातिताः, पुलिसेन उक्तम्।

हंसमुखस्य अन्यः बन्धुः किरीतभाई, द्वौ बालकौ च द्वौ वर्षीयौ वर्षीयौ अस्मिन् घटनायां लघुक्षतिः अभवत् इति ते अवदन्।