भारतीयन्यायसंहिता (BNS), भारतीयनगरिकसुरक्षसंहिता (BNSS), भारतीयसाक्ष्याधिनियमः (BSA) इति नवीनाः आपराधिककानूनाः भारतीयदण्डसंहिता (IPC), आपराधिकप्रक्रियासंहिता (CrPC), भारतीयसाक्ष्यकानूनस्य च स्थाने स्थापिताः , क्रमशः जुलाई १ दिनाङ्कात् प्रभावेण ।

पुलिसमहानिदेशकः (साइबरअपराधः तथा राज्य-अपराध-अभिलेख-ब्यूरो) हेमन्तप्रियादर्शी इत्यनेन उक्तं यत्, एतत् प्राथमिकी भारतीय-ब्याय-संहितायाः सम्बन्धित-धाराणाम् अन्तर्गतं आक्रमणस्य, सम्पत्ति-क्षति-करणस्य च आरोपेण पंजीकृता अस्ति।

सदारीपुलिसस्थानकस्य एकः अधिकारी अवदत् यत् मोरखानगरस्य निवासी मदनलालः स्वशिकायतया उक्तवान् यत् सः भाडेन जनानां क्षेत्राणि कर्षति। रविवासरे सः सरदारसिंहनामकस्य व्यक्तिस्य क्षेत्रं हलं कर्तुं अर्हति स्म, परन्तु यदा ट्रैक्टरः सुमेरसिंहस्य स्वामित्वेन समीपस्थं क्षेत्रं गच्छति स्म तदा उत्तरः क्रुद्धः अभवत् ।

सुमेरसिंहः मदनलालं मध्यमार्गे निवारयित्वा तं प्रहारं कृत्वा सः घातितः इति कथ्यते।

सोमवासरे प्रातः सार्धसप्तवादने एषा घटना ज्ञाता।