नवीदिल्ली [भारत], राजस्थान उच्चन्यायालयस्य निर्देशानुसारं केन्द्र अन्वेषणब्यूरो (सीबीआई) राजस्थाने कथिता अवैधबालुखननसम्बद्धस्य एकस्य कासस्य अन्वेषणं स्वीकृत्य बुण्डीनगरे अभियुक्तानां परिसरे अन्वेषणं कृतवान् इति अधिकारिणः शनिवासरे उक्तवान्। राजस्थान उच्च न्यायालय (जयपुर पीठ) दिनांक 16 अप्रैल 2024 के आदेश के अनुसरण में, एस.बी. आपराधिक विविध जमानत आवेदन संख्या २९१०/२०२४, सीबीआई इत्यनेन राजस्थाने अवैधरूपेण रेतखननस्य आरोपैः सम्बद्धं प्रकरणं पुनः पञ्जीकृतम् इति शनिवासरे जारीकृते आधिकारिकविज्ञप्तिपत्रे उक्तम्। विज्ञप्त्यानुसारं सीबीआई इत्यनेन पूर्वं सदरपुलिसस्थाने बुण्डी इत्यत्र आईपी इत्यस्य धारा ३७९ तथा एमएमडीआर अधिनियमस्य २१(४) इत्यस्य अन्तर्गतं पञ्जीकृतस्य प्रकरणस्य अन्वेषणं निजीव्यक्तिविरुद्धं आरोपेण स्वीकृतं यत् थ अभियुक्तः गृहीतः इति २०२३ तमस्य वर्षस्य अक्टोबर्-मासस्य २४ दिनाङ्के, यदा किमपि वैध-पास् वा अनुज्ञापत्रं वा अन्यस्य सोम-अधिकारस्य वा विना वाहने (डम्पर्) ४० मेट्रिक-टन-माइनो-खनिजस्य (रेतस्य) परिवहनं कुर्वन् आसीत् । अन्वेषणस्य कालखण्डे i प्रश्नस्य वाहनस्य पंजीकृतस्वामिनः अपि राज्यपुलिसद्वारा 22 फरवरी, 2024 दिनाङ्के गृहीतः, अहं च वर्तमानकाले न्यायिकनिग्रहे अस्मि। स्वस्य अन्वेषणस्य भागरूपेण सीबीआई अद्य बुण्डीनगरे अभियुक्तानां आवासीयपरिसरस्य अन्वेषणं कृतवती, येन अपराधप्रददस्तावेजाः पुनः प्राप्ताः इति विज्ञप्तौ उक्तम्। उच्चन्यायालयेन सीबीआई वर्तमानस्य अन्वेषणं कर्तुं निर्देशः दत्तः अस्ति तथा च येषां विषयेषु विभिन्नानां 'माफियानां' विरुद्धं एफआईआर-पञ्जीकरणं कृतम् अस्ति, तेषां विषयाणां सम्बन्धं कर्तुं, चम्बल-बनास-नद्याः समीपस्थेषु सक्रियक्षेत्रेषु। अतः सीबीआई राज्यपुलिसतः एतादृशप्रकरणानाम् सूचनां विवरणं च याचितवान्, अन्येषु प्रकरणेषु अग्रे कार्यवाही कर्तुं इति विज्ञप्तौ अजोडत्।