नवीदिल्ली, इनोक्स विण्ड् इत्यनेन मंगलवासरे उक्तं यत् नवीकरणीयस्य सी एण्ड आई विद्युत् उत्पादकात् २०० मेगावाट् पवन ऊर्जा परियोजनायाः आदेशः प्राप्तः।

कम्पनीयाः वक्तव्ये उक्तं यत् गुजरात-राजस्थानयोः परियोजनायाः निष्पादनं भविष्यति।

आदेशः (Inox Wind Ltd) IWL इत्यस्य नवीनतमस्य 3 MW (प्रत्येकस्य) Wind Turbine Generators (WTGs) इत्यस्य कृते अस्ति तथा च व्याप्तेः अन्तः अन्तः टर्नकी निष्पादनं समावेशितम् इति उक्तम्।

तदतिरिक्तं, Inox Wind आयुक्तीकरणानन्तरं बहुवर्षीयसञ्चालनम् & अनुरक्षणं (O&M) सेवां प्रदास्यति।

इनोक्स विण्ड् इत्यस्य मुख्यकार्यकारी कैलाश ताराचन्दनी इत्यनेन उक्तं यत्, "मम विश्वासः अस्ति यत् एतत् अस्माकं विद्यमानेन आदेशपुस्तकेन ​​सह, सशक्तेन आदेशपाइपलाइनेन च सह, वित्तवर्षे २५ तमे वर्षे ततः परं च पर्याप्तवृद्धिं प्राप्तुं अस्माकं प्रतिबद्धतां सुदृढां करोति।