नवीदिल्ली [भारत], रक्षामन्त्री राजनाथसिंहः प्रतिपादितवान् यत् पाकिस्तानेन स्वमृत्तिकातः निर्गच्छन्तं आतङ्कवादं समाप्तं कर्तव्यं तथा च यदि देशः मन्यते यत् सः तत् कर्तुं समर्थः नास्ति तर्हि भारतस्य साहाय्यं गृह्णीयात् एएनआई इत्यनेन सह साक्षात्कारे राजनाथसिंहः बोधयति यत् यदि... पाकिस्तान आतङ्कवादस्य उपयोगेन भारतं अस्थिरं कर्तुं प्रयतते, तस्य परिणामान् सहितव्यं भविष्यति भारतेन बहुवारं बोधितं यत् सः सीमापारं आतङ्कं न सहते तथा च इस्लामाबादेन सह सम्बन्धं सुधारयितुम् आतङ्कवादं एकपार्श्वे स्थापयितुं न शक्नोति। नवीदिल्ली हा इत्यनेन अपि उक्तं यत् इस्लामाबादस्य उपरि एकं अनुकूलं वातावरणं निर्मातुं भारः अस्ति यस्मिन् आतङ्कः, वैरभावः, हिंसा वा नास्ति राजनाथसिंहः अवदत् यत् यदि पाकिस्तानस्य अभिप्रायः स्पष्टः अस्ति तर्हि सीमापार-आतङ्कवादस्य विरुद्धं निर्णायकं कार्यं कर्तव्यम्। "यदि पाकिस्तानः आतङ्कवादस्य माध्यमेन भारतं अस्थिरं कर्तुं प्रयतते तर्हि तस्य परिणामस्य सामना न भविष्यति। पाकिस्तानस्य आतङ्कवादस्य नियन्त्रणस्य आवश्यकता वर्तते। यदि पाकिस्तानं मन्यते यत् सः तस्य नियन्त्रणं कर्तुं समर्थः नास्ति, यदि ते मन्यन्ते यत् ते समर्थाः न सन्ति तर्हि भारतं प्रतिवेशी अस्ति, यदि ते भारतस्य साहाय्यं ग्रहीतुं इच्छन्ति, ते कर्तव्यम्। इण्डी आतङ्कवादस्य निवारणाय सर्वाणि सहायतां दातुं सज्जा अस्ति," सः अवदत् "ते अस्माकं प्रतिवेशिनः सन्ति, यदि च तेषां अभिप्रायः स्पष्टः अस्ति यत् आतङ्कवादः समाप्तः भवेत्, तर्हि ते स्वयमेव तत् कर्तव्यं वा तस्मात् साहाय्यं ग्रहीतव्यम् भारत...वयं द्वौ आतङ्कवादं कर्तुं शक्नुमः।किन्तु एषः तेषां आह्वानः, अहं केवलं सुझावः ददामि" इति सः अजोडत्। सद्यः एव टीवी-साक्षात्कारे कृतस्य 'घुस के मारेन्गे' इति टिप्पण्याः विषये पृष्टः राजनाथसिंहः अवदत् यत् भारतं आतङ्कवादस्य निवारणाय सर्वं करिष्यति "वयं भारतीयसीमाभिः अन्तः आतङ्कवादिनः कार्यं कर्तुं न अनुमन्यन्ते। तस्य निवारणाय सर्वं करिष्यामः" इति सः अवदत् . सीमापारं एतादृशी कार्यवाही कर्तुं शक्यते वा इति पृष्टः सः अवदत् यत् "पश्यामः किं भवति" भारतेन जम्मू-कश्मीरस्य उरी-नगरे आतङ्कवादी-आक्रमणस्य दिवसेषु सितम्बर-२०१६ तमे वर्षे सितम्बर-मासे ओ-नियन्त्रण-पारेषु आतङ्क-प्रक्षेपण-पैड्-स्थानेषु शल्य-प्रहाराः कृताः भारतेन पाकिस्तानस्य आतङ्कवादीशिबिरे विमानप्रहाराः कृताः i फरवरी २०१९ तमे वर्षे पुलवामा-आतङ्कवादस्य अनन्तरं । मांसपेशीनीतेः विषये पृष्टः, यदि लोकसभानिर्वाचनस्य प्रचारकाले भाजपानेतृणां वक्तव्यं आक्रामकं भवति वा इति पृष्टः सः अवदत् यत् भाजपानेतृत्वेन एनडीसर्वकारस्य भूमिका कदापि आक्रामकः न अभवत् "अस्माकं प्रत्येकस्मिन् विषये सन्तुलितः दृष्टिकोणः अस्ति" इति सः अवदत् मन्त्री योगी आदित्यनाथः ७ एप्रिल दिनाङ्के उक्तवान् आसीत् यत् th देशः सर्वेषां नागरिकानां सुरक्षां सुनिश्चित्य सर्वेषां आन्तरिक-बाह्य-सुरक्षा-धमकीनां निवारणाय समर्थः सुसज्जितश्च अस्ति "वयं न जानीमः यत् द गार्जियन-रिपोर्ट् कियत् विश्वसनीयः अस्ति, परन्तु नूतनः भारतः हो जानाति to protect its citizens and international borders.1952 तमे वर्षे काङ्ग्रेसेन जम्मू-कश्मीरस्य (पूर्वराज्यस्य) अनुच्छेद 370. तथापि प्रधानमन्त्री नरेन्द्रमोदी गृहमन्त्री अमितं च certai संवैधानिकविशेषाधिकारं विस्तारयित्वा देशस्य हृदये गहनं व्रणं कृतम् शा अनुच्छेद ३७० निरस्तं कृत्वा ऐतिहासिकं त्रुटिं सम्यक् कृतवान्, यतः तया जे-के मध्ये आतङ्कवादस्य सदायै समाप्तिः अभवत्" इति योगी आदित्यनाथः राजस्थानस्य भरतपुरे सभायां उक्तवान् आसीत्।