मुम्बई, शिवसेना (यूबीटी) नेता संजय राउत इत्यनेन रविवासरे उक्तं यत् महाराष्ट्रस्य उपमुख्यमन्त्री देवेन्द्र फडणवीसः १०० जन्मानन्तरम् अपि शरदपवारस्य मनः पठितुं न शक्नोति तथा च केन्द्रीयमन्त्री अमितशाहं लक्ष्यं कृतवान्, येन भाजपा-पक्षस्य आशीषशेलरः प्रतिवचनं कृतवान्।

मुम्बईनगरस्य लालबौगचा राजा गणेशमूर्तिः भ्रमणं कृत्वा राउतः शाहस्य उपरि जिब्स् कृतवान्, शेलरः सेना (यूबीटी) अध्यक्षात् उद्धवठाकरे इत्यस्मात् क्षमायाचनां आग्रहं कृतवान् यत् पूर्वमुख्यमन्त्री कोविड्-१९ इत्यस्य उल्लेखं कृत्वा गणेशमहोत्सवे सार्वजनिकोत्सवं स्थगितवान् इति।

राउतस्य फडणवीसविरुद्धं वचनं एनसीपी (एसपी) शरदपवारेन राज्यनिर्वाचनात् पूर्वं सीएमपदार्थं त्रीणि चत्वारि च नामानि शॉर्टलिस्ट् कृतानि इति उपसीएम-महोदयेन दावस्य दिवसाभ्यन्तरे एव अभवत्, परन्तु ठाकरे तेषु अन्यतमः नासीत्।विपक्षस्य महाविकासाघादी (एमवीए) भागिनौ काङ्गर्स्, सेना (यूबीटी), एनसीपी (एसपी) च उक्तवन्तः यत् ते महाराष्ट्रनिर्वाचनं, यत् अक्टोबर् अथवा नवम्बरमासे सम्भवति, तत् एकैकं एककं प्रतिस्पर्धयिष्यामः।

अत्र पत्रकारैः सह वार्तालापं कुर्वन् राउतः अवदत् यत्, “२०१९ तमे वर्षे फडणवीसः जानाति स्म वा शरदपवारः किं चिन्तयति, किं योजनां च करोति स्म? शतवारं जन्म प्राप्य अपि फडणवीस् शरदपवारस्य शिरसि किं प्रचलति इति ज्ञातुं असफलः भविष्यति। यदि राज्ये शासकप्रबन्धेन सह किमपि साहसं अवशिष्टं भवति तर्हि ते निर्वाचनार्थं आह्वानं दातव्यम्” इति ।

२०१९ तमस्य वर्षस्य राज्यनिर्वाचनानन्तरं तदानीन्तनस्य एकबृहत्तमपक्षस्य भाजपा-पक्षस्य सत्तायाः बहिः स्थापनार्थं शरदपवारस्य एमवीए-निर्माणे महत् योगदानम् आसीत् ।राउतः आरोपितवान् यत् प्रधानमन्त्रिणा नरेन्द्रमोदी, शाहः च महाराष्ट्रे दलेषु "एतेषां दलानाम् नेतृत्वं कुर्वतां परिवारेषु अपि" विभाजनस्य आयोजनं कृतवन्तौ ।

उपसीएम अजीतपवारस्य हाले एव कृतस्य वक्तव्यस्य अनन्तरं एषः आरोपः आगतः यत् समाजः स्वपरिवारभङ्गं कुर्वतां जनानां विषये भ्रूभङ्गं करोति।

अजीतपवारः गडचिरोलीनगरे एकस्याः सभायाः समये एतत् वक्तव्यं दत्तवान्, यत्र सः दलनेता राज्यमन्त्री च धर्मरावबाबाआत्रमस्य पुत्रीं भाग्यश्रीं शरदपवारनेतृत्वेन एनसीपी-पक्षे पारं गन्तुं निरुत्साहयितुं प्रयतितवान्।राउतः उक्तवान् – राजनैतिकदलानि परिवाराणि (महाराष्ट्रे) केन भग्नाः? मोदी-शाह-योः राजनैतिकदलेषु परिवारेषु अपि विभाजनस्य अभियंता अभवत् । ते (सी.एम. एकनाथ शिण्डे, अजीत पवार च) तस्य शिकाराः अभवन् । तेषां कृते तर्जनं, दबावः, प्रलोभनं वा स्वपक्षतः पलायनं कृतम् इति स्वीकुर्वन्तु” इति ।

उद्धवठाकरे इत्यस्य नेतृत्वे अविभक्तशिवसेना वा शरदपवारस्य एनसीपी वा, उभयपक्षेण शिण्डे-अजितपवारयोः बहुवर्षपर्यन्तं पर्याप्ताः अवसराः दत्ताः, परन्तु ते पलायनं कृतवन्तः इति राज्यसभासांसदः दावान् अकरोत्।

सः मणिपुरस्य विषये शाहस्य आलोचनां कृतवान्, पूर्वोत्तरराज्यस्य उपेक्षां कृतवान् इति आरोपं कृतवान्, तस्य मुम्बई-भ्रमणं च कृतवान् ।“मणिपुरे नवीनाः आक्रमणाः, महिलानां निरन्तरं दुःखं च अस्ति चेदपि केन्द्रस्य गृहमन्त्री अत्र मुम्बईनगरे अस्ति। सः (शाहः) मणिपुरं, जम्मू-कश्मीरं गच्छेत्। मुम्बईनगरे तस्य कः व्यापारः अस्ति ? सः मणिपुरं गन्तुं साहसं दर्शयेत्” इति सेना-नेता अवदत्।

मणिपुरे विगतपञ्चदिनेषु हिंसाप्रसङ्गेषु न्यूनातिन्यूनं सप्त जनाः मृताः, १५ तः अधिकाः घातिताः च।

शाहस्य लालबौगचाराजयात्रायाः उल्लेखं कुर्वन् राउतः अवदत् यत्, “अस्माकं सावधानता आवश्यकी यतः ते लालबौघचाराजां गुजरातनगरं प्रति स्थानान्तरयितुं शक्नुवन्ति यथा ते प्रमुखैः औद्योगिकपरियोजनाभिः, संस्थाभिः, संस्थाभिः च सह कृतवन्तः ... किं महाराष्ट्रं दुर्बलं कृत्वा तेषां समर्थनं कर्तुं तेषां योजना अस्ति के राज्यं लुण्ठयन्ति ? एतत् गृहमन्त्रिणः कार्यं न किन्तु सः एव करोति” इति ।राउतस्य जिबेस् प्रति भाजपा-मुम्बई-प्रमुखः विधायकः च आशीषशेलरः प्रतिक्रियाम् अददात् ।

शेलरः अवदत् यत् तत्कालीनसीएमरूपेण ठाकरे कोविड्-१९-प्रकोपस्य समये गणेश-उत्सवस्य सार्वजनिक-उत्सवस्य युगपुराणपरम्परां भङ्गं कृतवान्।

“भवता एव गणेशभक्तानाम् प्रियबप्पाद्विच्छेदः आसीत् । अतः उद्धव ठाकरे, संजय राउत च लालबौगचा राजा तथा सर्वेभ्यः गणेशभक्तेभ्यः क्षमायाचनां अवश्यं कुर्वन्तु” इति सः अवदत्।राउट् इत्यनेन “सार्वजनिकरूपेण स्वस्य अज्ञानस्य प्रदर्शनं” त्यक्तुं पृष्टः भाजपानेता उक्तवान् यत् सः शाहस्य आलोचनां कृत्वा शालीनतायाः सर्वान् सीमान् अतिक्रान्तवान् यत् सः केन्द्रीयमन्त्री नासीत् तदा अपि लालबौघचाराजस्य आशीर्वादं प्राप्तुं मुम्बईनगरं गच्छति स्म।

शाहः यदा बप्पा-दर्शनार्थं मुम्बई-नगरं गमिष्यति स्म तदा भाजपा-अध्यक्षः अपि नासीत् इति शेलरः राउतस्य “लालबौचाराजस्य स्थानान्तरणम्” इति टिप्पणीं हास्यास्पदम् इति उक्तवान्

“रौतः विस्मृतवान् इव दृश्यते यत् उद्धवठाकरे मुख्यमन्त्रीरूपेण कार्यकाले १२५ वर्षाणाम् अधिककालात् ‘सर्वजनिकगणशोत्सव’ इति परम्परा भग्नवती” इति सः अवदत्। लालबौगचाराजस्य दर्शनं भक्तानां ग्रहणं न कृतम् इति भाजपानेता अवदत्।“अद्य भवन्तः विस्मृतवन्तः स्यात् यत् उद्धवबालासाहेबठाकरे भवतः सेना च एव गणेशमण्डलानां अस्य उत्सवस्य सदा आचरितुं निवारयितुं षड्यन्त्रं कृतवन्तः। महाराष्ट्रस्य जनाः अद्यापि क्रुद्धाः सन्ति, तत् न विस्मृतवन्तः” इति सः अवदत्।

फडनाविस्विरुद्धं टिप्पणीं कृत्वा शेलरः अपि राउट् इत्यस्य आक्षेपं कृतवान् ।

“भवतः एव शिरसि किं प्रचलति इति ज्ञातुं रुचिः अस्ति ... अस्माकं आदतिः नास्ति । देवेन्द्रजी इत्यनेन एकः कार्यकर्ता, एकः स्वयंसेवकः, एकः नेता च इति रूपेण कृताः कार्याः अपाराः सन्ति, ते च आगामिषु वर्षेषु महाराष्ट्रं प्रगतेः मार्गे नेष्यन्ति" इति शेलरः अवदत्।कस्यचित् शिरसि किं प्रचलति इति ज्ञातुं भाजपायाः कस्यचित् रुचिः नास्ति इति सः अवदत्

तत्र किं पाकं भवति इति ज्ञातुं अन्येषां गृहेषु निरीक्षितुं भवतः आदतिः अस्ति” इति शेलरः अपि अवदत् ।