बाङ्गलादेशस्य ढाकादेशेन रविवासरे सायं सत्खीरा-नगरस्य तटीयजिल्हेषु, कॉक्स-बाजार-इत्येतयोः च उच्च-ज्वार-प्रकोपेन, प्रचण्ड-वृष्ट्या च प्रहारस्य अपेक्षा अस्ति, 'रेमाल'-इत्यस्य तीव्र-चक्रवात-तूफानस्य सज्जतां कुर्वन् पर्याप्त-आहार-आपूर्ति-जलेन सुसज्जिताः प्रायः ४,००० आश्रयाः सज्जीकृताः सन्ति वर्षा सह भूस्खलनस्य सम्भावना अस्ति । , इति शनिवासरे मीडिया-सञ्चारमाध्यमेषु उक्तम्।

बाङ्गलादेशस्य मौसमविभागः रविवासरे प्रातः १२ वादनतः प्रातः १:०० वादनपर्यन्तं 'प्रमुखसंकटसंकेतः १०' इति निर्गन्तुं शक्नोति।

गभीरं अवसादं दृष्ट्वा चट्टोग्राम, कॉक्सबाजार, मोंगला, पेयर इत्यादीनां समुद्रबन्दराणां कृते सल्लाहः दत्तः यत् ते गभीरं अवसादं दृष्ट्वा स्थानीयचेतावनीसंकेतं तृतीयसङ्ख्यां उत्थापयन्तु इति सरकारीस्वामित्वयुक्ता समाचारसंस्था बाङ्गलादेशसंगबादसङ्गठन (बीएसएस) विशेषबुलेटिनद्वारा उक्तवती। बङ्गस्य खाड़ी।हिन्दमहासागरक्षेत्रे चक्रवातानाम् नामकरणस्य प्रणाल्यानुसारम् अस्मिन् मानसूनपूर्वऋतौ बङ्गलखाते प्रथमः चक्रवातः अस्ति यस्य नाम रेमाल (अरबीभाषायां बालुः इति अर्थः) अभवत्

आपदाप्रबन्धनराहतराज्यमन्त्री मोहम्मदमोहिबुर् रहमानः अत्र पत्रकारसम्मेलने अवदत् यत् तटीयजिल्हेषु पर्याप्तशुष्कखाद्यसामग्रीभिः सुसज्जिताः प्रायः ४००० आश्रयकेन्द्राणि सज्जीकृतानि सन्ति।

"अस्माकं ८०,००० स्वयंसेवकाः परिस्थित्याः निवारणाय सज्जाः सन्ति, सर्वाणि आवश्यकानि सज्जतानि च कृताः" इति द डेली स्टा इति वृत्तपत्रेण रहमानस्य उद्धृत्य उक्तम्।

राज्यमन्त्री इदमपि चेतवति यत् सत्खिरा-कॉक्स-बाजारयोः केचन भागाः रेमाल-इत्यनेन महत्त्वपूर्णतया प्रभाविताः भवितुम् अर्हन्ति, यत्र अत्यधिकवृष्ट्या ७-१० पादपर्यन्तं ज्वाराः भवन्ति, चट्टोग्रामस्य पर्वतीयक्षेत्रेषु भूस्खलनं च भवति इति समाचार पोर्टा अवदत्। अस्ति।

भारतस्य मौसमविभागस्य (IMD) शनिवासरे अपराह्णे विशेषे बुलेटिने उक्तं यत् पूर्वमध्यबङ्गखातेः उपरि गहनः अवसादः खेपुपारा (बाङ्गलादेश) तः दक्षिणदिशि प्रायः ४२० कि.मी., सागरद्वीपात् (पश्चिमबङ्ग) दक्षिणदिशि प्रायः ४२० कि.मी. दक्षिणपूर्वे एकाग्रता।, भारत)।

“इदं प्रायः उत्तरदिशि गत्वा मे २ दिनाङ्के सायंकाले पूर्व-मध्य-समीपस्थ-उत्तर-बङ्ग-खातेः उपरि चक्रवात-तूफानरूपेण तीव्रताम् अवाप्नुयात् उत्तरदिशि गच्छन् २६ मे-दिनाङ्कस्य प्रातः यावत् तीव्र-चक्रवात-तूफानरूपेण तीव्रं भविष्यति तथा च सागरद्वीपस्य खेपुपारायाश्च उपरि २६ मे दिनाङ्कस्य अर्धरात्रे ११०-१२० कि.मी. २०१५ तः २०१७ पर्यन्तं बाङ्गलादेशं, तत्समीपस्थं पश्चिमबङ्गतटं च पारयिष्यति।१३५ कि.मी.पर्यन्तं प्रतिघण्टां यावत्” इति तत्र उक्तम्