अगरतला (त्रिपुरा) [भारत], ७, १५ जुलै दिनाङ्के आगामिनि रथयात्रायां, उल्टारथयात्रायां च कस्यापि अप्रियघटनायाः निवारणार्थं त्रिपुरासर्वकारः अत्यन्तं सावधानीपूर्वकं उपायं कुर्वन् अस्ति।

मुख्यमन्त्री डॉ माणिक साहा सहित मुख्यसचिव जे.के. सिन्हा तथा पुलिस महानिदेशक अमिताभ रंजन, बुधवासरे राज्यस्य सर्वेषां मण्डलानां जिलादण्डाधिकारिभिः वरिष्ठाधिकारिभिः च सह वीडियो सम्मेलनद्वारा महत्त्वपूर्णसमागमस्य अध्यक्षतां कृतवन्तः।

मुख्यमन्त्री सर्वेषां आयोजकानाम् सामान्यजनानाञ्च आह्वानं कृतवान् यत् ते रथयात्रामहोत्सवस्य व्यवस्थितरूपेण संचालनं भवतु इति प्रशासनेन सह सहकार्यं कुर्वन्तु।

माणिकसाहा अपि स्वस्य आधिकारिकं X-हन्डलं गत्वा अवदत् यत्, "राज्यप्रशासनं ७, १५ जुलैदिनाङ्के भवितुं शक्नुवन्तः पवित्ररथयात्रायां, उल्टारथयात्रायां च कस्यापि अप्रियघटनायाः परिहाराय सर्वाधिकसावधानीम् अङ्गीकुर्वति।

सः अपि अवदत् यत्, "अद्य अस्मिन् विषये अहं वीडियो सम्मेलनद्वारा राज्यस्य सर्वेषां मण्डलानां जिलादण्डाधिकारिभिः उच्चपदाधिकारिभिः च सह महत्त्वपूर्णसमागमस्य अध्यक्षतां करिष्यामि, आवश्यकानि निर्देशानि च दास्यामि।

"प्रशासनेन सह अहं सर्वान् उद्यमिनः जनान् च आह्वानं करोमि यत् ते महाप्रभुस्य एतत् पवित्रं उत्सवं व्यवस्थितरूपेण सम्पन्नं कुर्वन्तु" इति मुख्यमन्त्री अपि अवदत्।

रथ-उत्सवः इति अपि प्रसिद्धा रथयात्रा पुरी-नगरस्य जगन्नाथ-मन्दिरस्य यावत् पुरातना इति मन्यते ।

न्यूजीलैण्ड्-देशात् लण्डन्-दक्षिण-आफ्रिका-देशपर्यन्तं महता धूमधामेन आयोजितः अयं उत्सवः पवित्रत्रित्वस्य तेषां मातुल-देव्याः गुण्डिचा-देवी-मन्दिरस्य कृते अग्रे यात्रां समावेशयति, अष्टदिनानां अनन्तरं पुनरागमनयात्रायाः च पराकाष्ठां प्राप्नोति

यथार्थतः अयं उत्सवः अक्षयतृतीयदिनात् (एप्रिलमासे) व्याप्तः भवति, पवित्रत्रिमूर्तिस्य श्रीमन्दिरपरिसरं प्रति यात्रायाः पुनरागमनेन च पराकाष्ठां प्राप्नोति