जयपुर, लोकसभानिर्वाचनस्य परिणामस्य विषये कठोरटिप्पण्यां आरएसएसनेता इन्द्रेशकुमारः गुरुवासरे सत्ताधारी भाजपां "अहंकारम्" इति, विपक्षस्य INDIA-खण्डस्य च "रामविरोधी" इति आक्षेपं कृतवान्।

जयपुरस्य समीपे कानोतानगरे 'रामरथअयोध्यायात्रादर्शनसमरोह' इत्यत्र वदन् आरएसएसस्य राष्ट्रियकार्यकारीसदस्यः प्रतिद्वन्द्वीनां नाम न उल्लेखितवान् किन्तु मतदानस्य परिणामे तेषां मनोवृत्तिः प्रतिबिम्बिता इति सुझावः दत्तः।

लोकसभासीटेषु २४० आसनानि प्राप्तवन्तः नरेन्द्रमोदीनेतृत्वेन भाजपायाः स्पष्टसन्दर्भे सः अवदत् यत्, "यत् दलं (रामस्य भगवतः) भक्तिं कृतवान् परन्तु अभिमानी अभवत् तत् २४१ आसनेषु स्थगितम् किन्तु तत् बृहत्तमं दलं कृतम् .

"येषां च रामे विश्वासः नासीत्, ते मिलित्वा २३४ इति क्रमेण स्थगिताः" इति सः INDIA-खण्डस्य उल्लेखं कृत्वा अवदत् ।

"लोकतन्त्रे रामराज्यस्य 'विधानम्' पश्यन्तु; ये रामस्य 'भक्तिं (पूजयन्ति) कृतवन्तः परन्तु क्रमेण दम्भं कृतवन्तः, सः दलः बृहत्तमः दलः इति उद्भूतः, परन्तु यत् मतदानं शक्तिं च दातव्या आसीत् तत् ईश्वरेण यथायोग्यं स्थगितम्।" तेषां दम्भं प्रति" इति सः अवदत्।

"ये रामस्य विरोधं कृतवन्तः, तेषु कस्मै अपि शक्तिः न दत्ता। सर्वेषां मिलित्वा अपि द्वितीयक्रमाङ्कः कृतः। ईश्वरस्य न्यायः सत्यः आनन्ददायकः च अस्ति" इति सः अवदत्।

"रामपूजकाः विनयशीलाः भवेयुः, रामविरोधिनो च भगवता एव तेषां व्यवहारः कृतः" इति सः अवदत्।

सः अवदत् भगवान् रामः विवेकं न करोति, न च दण्डयति। "रामः कस्यचित् शोकं न करोति। रामः सर्वेभ्यः न्यायं ददाति। सः ददाति, दास्यति च। भगवान् रामः सर्वदा न्याय्यः आसीत्, तथैव भविष्यति च" इति सः अवदत्।

कुमारः अपि अवदत् यत् भगवान् रामः जनानां रक्षणं करोति स्म, रावणस्य अपि हितं करोति स्म।

सच्चिदानन्दस्य 'सेवकस्य' दम्भः नास्ति, सः 'गरिमाम्' निर्वाहयित्वा जनानां सेवां करोति इति आरएसएस-प्रमुखस्य मोहनभागवतस्य उक्तस्य दिवसाभ्यन्तरे एव एषा टिप्पणी अभवत्।