बेङ्गलूरु, कर्नाटकस्य पूर्वमुख्यमन्त्री बी एस येदियुरप्पा इत्यस्य विरुद्धं नाबालिगस्य बालिकायाः ​​यौनशोषणस्य आरोपस्य जाँचं कुर्वन् आपराधिक अन्वेषणविभागेन आरोपपत्रे आरोपः कृतः यत् भाजपानेता अन्ये च त्रयः आरोपिणः कथितायाः पीडितायाः तस्याः मातुः च क्रयणार्थं धनं दत्तवन्तः शांति।

८१ वर्षीयः येदियुरप्पा इत्यस्य विरुद्धं यौन-अपराधेभ्यः बाल-संरक्षण-अधिनियमस्य धारा ८ (यौन-अत्याचारस्य दण्डः) तथा धारा ३५४ ए (यौन-उत्पीडन), २०४ (तस्य निवारयितुं दस्तावेजस्य अथवा इलेक्ट्रॉनिक-अभिलेखस्य विनाशः) आरोपः कृतः अस्ति साक्ष्यरूपेण उत्पादनम्) तथा भारतीयदण्डसंहितायां (IPC) २१४ (अपराधिनः परीक्षणं विचार्य सम्पत्तिदानं वा पुनर्स्थापनं वा प्रस्तावः)।

अन्ये त्रयः सह-आरोपिणः -- अरुण वाई एम, रुद्रेश एम, जी मरीस्वामी च ये येदियुरप्पा-सहायकाः सन्ति -- गुरुवासरे अत्र पीओसीएसओ-अधिनियम-प्रकरणानाम् कृते फास्ट-ट्रैक-न्यायालये १ दाखिल-आरोपपत्रे, आईपीसी-धारा २०४, २१४ च अन्तर्गतं आरोपिताः सन्ति

आरोपपत्रानुसारम् अस्मिन् वर्षे फेब्रुवरी-मासस्य २ दिनाङ्के प्रातः ११.१५ वादनस्य समीपे १७ वर्षीयः कथितः पीडितः तस्याः ५४ वर्षीयायाः मातुः सह -- शिकायतया -- येदियुरप्पा इत्यस्याः निवासस्थाने अत्र डॉलरस्य कालोनी इत्यस्मिन् स्थले गत्वा याचयितुम् अगच्छत् पूर्वस्मिन् यौन-अत्याचारस्य (कन्यायाः उपरि) इत्यादिषु विषयेषु न्यायं प्राप्तुं साहाय्यं कुर्वन्ति।

येदियुरप्पा मातुः सह वदति स्म तदा सः वामहस्तेन पीडितायाः दक्षिणकटिबन्धं धारयति स्म इति तत्र उक्तम्।

ततः येदियुरप्पा नाबालिगं सभागारस्य पार्श्वे एकस्य सभाकक्षस्य अन्तः आहूय द्वारं कुण्डीकृतवान् । ततः सः पीडितां पृष्टवान् यत् पूर्वं यौनशोषणं कृतस्य व्यक्तिस्य मुखं स्मरति वा इति यस्य उत्तरं पीडिता द्विवारं अवदत् यत् सा स्मरति इति आरोपपत्रे उक्तम्।

तदनन्तरं येदियुरप्पा तां पृष्टवती यत् तदा तस्याः वयः किम् इति, तदनन्तरं सा सार्धषड्-षड्-अतिवाच्य; अस्मिन् समये सः तस्याः यौनशोषणं कर्तुं प्रयतितवान् इति सीआइडी आरोपितवान्।

त्रस्तः पीडितः येदियुरप्पायाः हस्तं धक्कायन् दूरं गत्वा द्वारं उद्घाटयितुं पृष्टवान् । ततः येदियुरप्पा द्वारं उद्घाट्य स्वस्य जेबतः किञ्चित् नगदं पीडितेः हस्ते स्थापयित्वा निर्गतवान् । ततः सः पीडितायाः मातरं अवदत् यत् सः प्रकरणे तेषां साहाय्यं कर्तुं न शक्नोति तथा च स्वस्य जेबतः किञ्चित् धनं दत्त्वा प्रेषितवान् इति आरोपपत्रे उक्तम्।

पीडितायाः माता स्वस्य फेसबुक-अकाउण्ट्-मध्ये घटनासम्बद्धं विडियो अपलोड् कृत्वा, २० फरवरी दिनाङ्के येदियुरप्पा-महोदयस्य आज्ञानुसारं अन्ये अभियुक्ताः -- अरुणः, रुद्रेशः, मरीस्वामी च -- स्वगृहं गत्वा तान् स्वनिवासस्थानं, तत् उक्तवान्‌।

आरोपपत्रानुसारं ततः अरुणः सुनिश्चितवान् यत् पीडितायाः माता स्वस्य फेसबुक-अकाउण्ट्-तः, स्वस्य आईफोन्-गैलरी-तः च तत् भिडियो विलोपयति इति । येदियुरप्पा इत्यस्य निर्देशानुसारं रुद्रेशः कथितस्य पीडितायाः कृते द्वौ लक्षौ रुप्यकाणि नगदरूपेण दत्तवान् इति कथ्यते।

अस्मिन् वर्षे मार्चमासस्य १४ दिनाङ्के येदियुरप्पाविरुद्धे पञ्जीकृते प्रकरणे बेङ्गलूरुन्यायालयेन १३ जून दिनाङ्के जमानतरहितं गिरफ्तारीपत्रं जारीकृतम्। कर्नाटक उच्चन्यायालयेन जूनमासस्य १४ दिनाङ्के येदियुरप्पा इत्यस्य गृहीतुं सीआइडी-संस्थायाः निरोधः कृतः, तथैव तस्य समक्षं जाँचार्थं उपस्थितः भवितुम् निर्देशः दत्तः ।

येदियुरप्पा इत्यनेन जूनमासस्य १७ दिनाङ्के सीआइडी इत्यनेन त्रयः घण्टाभ्यः अधिकं यावत् प्रश्नः कृतः।

येदियुरप्पाविरुद्धं आरोपं कृत्वा पीडितायाः माता गतमासे अत्रत्ये निजचिकित्सालये मृता, फुफ्फुसस्य कर्करोगेण।

पीडितायाः भ्राता अस्मिन् मासे प्रारम्भे न्यायालये याचिकाम् अङ्गीकृतवान् यत् यद्यपि प्रकरणं मार्चमासस्य १४ दिनाङ्के पञ्जीकृतम् तथापि अन्वेषणे कोऽपि प्रगतिः न कृता। याचिकाकर्ता येदियुरप्पा इत्यस्य ग्रहणं कृत्वा प्रश्नोत्तरं करणीयम् इति प्रार्थितवान् ।

येदियुरप्पा आरोपं अङ्गीकृतवान्, सः प्रकरणस्य कानूनानुसारं युद्धं करिष्यामि इति च उक्तवान्। सः उच्चन्यायालये लम्बितस्य तस्य विरुद्धं आरब्धस्य सम्पूर्णस्य कार्यवाहीयाः आव्हानं कृत्वा अन्यं याचिकाम् अङ्गीकृतवान्।