प्रकृतिपुनर्स्थापनविधानस्य उद्देश्यं वनानां पुनः वृद्धिः, दलदलानां पुनः आर्द्रीकरणं, नद्यः स्वप्राकृतिक-स्वतन्त्र-प्रवाह-स्थितौ प्रत्यागन्तुं च अस्ति ।

विशेषतः कृषकाणां उपरि महतीं प्रतिबन्धानां भयात् एषः नियमः विवादास्पदः सिद्धः अभवत् ।

जनसंख्यायाः ६६ प्रतिशतं प्रतिनिधित्वं कुर्वन्तः २० यूरोपीयसङ्घस्य सदस्यराज्यानां मन्त्रिणः तस्य पक्षे मतदानं कृतवन्तः ।

यूरोपीयसङ्घस्य सदस्यराज्यानां निर्णयः अधुना यावत् स्थगितः आसीत् यतोहि गतवर्षे वरिष्ठराजनयिकानां मध्ये प्रारम्भिकसमवायस्य अभावेऽपि पर्याप्ताः राष्ट्रियामन्त्रिणः तस्य समर्थनं कर्तुं न इच्छन्ति स्म।

कुलपतिः आस्ट्रियादेशस्य पर्यावरणमन्त्रिणः निर्णयस्य समर्थनं कृतवान्।किन्तु आस्ट्रियादेशस्य कुलपतिः कार्ल नेहॅमरः यूरोपीयसङ्घस्य सर्वोच्चन्यायालये निर्णयं पलटयितुं प्रयतते इति उक्तवान्।

इटली, हङ्गरी, नेदरलैण्ड्, पोलैण्ड्, फिन्लैण्ड्, स्वीडेन् च देशाः विरुद्धं मतदानं कृतवन्तः ।

सदस्यराज्यानां मध्ये वार्तायां अध्यक्षतां कर्तुं सम्प्रति उत्तरदायी बेल्जियमदेशः तस्य कार्ये निवृत्तः अभवत् ।

संरक्षणकायदेन यूरोपीयसङ्घस्य लक्ष्यं निर्धारितं यत् २०३० तमे वर्षे खण्डस्य भूमिसमुद्रीक्षेत्रेषु न्यूनातिन्यूनं २० प्रतिशतं, २०५० तमे वर्षे च सर्वेषां पारिस्थितिकीतन्त्राणां पुनर्स्थापनम्

सुधाराणां कृते धनं निजीक्षेत्रात् सदस्यराज्यानां च बजटयोः कृते अपि आगमिष्यति इति अपेक्षा अस्ति, यद्यपि यूरोपीयसङ्घस्य केचन कार्यक्रमाः।यूरोपीयसङ्घस्य आँकडानुसारं प्रायः ८० प्रतिशतं आवासस्य स्थितिः दुर्गता अस्ति। तदतिरिक्तं १० प्रतिशतं मधुमक्खी-भृङ्गजातीनां विलुप्ततायाः संकटः अस्ति, ७० प्रतिशतं मृदाः अस्वस्थस्थितौ च सन्ति ।

मन्त्रिणां निर्णयस्य स्वागतं कुर्वन् यूरोपीयसङ्घस्य पर्यावरण आयुक्तः वर्जिनिजुस् सिन्केविचियसः Is increasing इत्यत्र अवदत्।"

विधेयकस्य स्वीकरणस्य पुष्टिं कुर्वन् बेल्जियम-सर्वकारेण मतदानानन्तरं उक्तं यत् एतत् "अस्य नियमस्य प्रवर्तनात् पूर्वं अन्तिमः सोपानः" इति ।

विशेषतः, यत् मन्त्रिणः अनुमोदितवन्तः, तत् यूरोपीयसंसदस्य वार्ताकारानाम् स्पेनसर्वकारस्य च मध्ये गतवर्षे कृतः सम्झौता, यः जनवरीमासे बेल्जियमदेशस्य सत्तां प्राप्तुं पूर्वं सर्वेषां सदस्यराज्यानां कृते कार्यं कुर्वन् आसीत्।सामान्यतया सोमवासरे भवन्ति मन्त्रिमतदानं क औपचारिकता, यतः एतादृशाः सौदाः पूर्वमेव संसदस्य सदस्यराज्यानां च तत्तत्सामान्यस्थानानां मध्ये सावधानीपूर्वकं वार्ताकृतानां सम्झौतानां प्रतिनिधित्वं कुर्वन्ति ।

यदा एतेषु सम्झौतेषु मतभेदाः भवन्ति तदा ते कूटनीतिकस्तरस्य उद्भवन्ति । परन्तु अस्मिन् सन्दर्भे गतवर्षे एव वरिष्ठराजनयिकानां पर्याप्तबहुमतेन सम्झौतेः समर्थनं कृतम् आसीत् ।

इदानीं यूरोपीयसङ्घस्य नियमानाम् बाधानां विरुद्धं अन्येषु विषयेषु कृषकैः प्रमुखाः विरोधाः अभवन् ।

प्रकृतिपुनर्स्थापनकानूनम् यूरोपीयसंसदे अपि विवादास्पदम् आसीत् ।फेब्रुवरीमासे संसदीयमतेन एतत् विधेयकं पारितम्, परन्तु संसदस्य बृहत्तमस्य राजनैतिकगुटस्य यूरोपीयजनपक्षस्य (EPP) गुटैः तस्य विरुद्धं मतदानं कृतम्

सोमवासरे मन्त्रिभिः कानूनस्य अनुमोदनं कृत्वा विश्ववन्यजीवकोषसहितस्य पर्यावरण-अभियानकानां गठबन्धनेन विज्ञप्तौ उक्तं यत्, एतत् मतदानं "यूरोपस्य प्रकृतेः, नागरिकानां च कृते महती विजयः अस्ति, येषां प्रकृतेः खतरनाक-क्षयस्य चिरकालात् सामना कर्तव्यः अस्ति" इति तत्कालं कार्यं कर्तुं आग्रहं कुर्वन्ति।" "।



int/khz इति