नियमनसमये मुकेस् टोप्पो (३३') इत्यस्य गोलस्य अनन्तरं जूनियर पुरुषाः १-१ (३-१ एसओ) इति स्कोरेन शूटआउट्-क्रीडायां विजयं प्राप्तवन्तः । कनिष्ठमहिलादलस्य कृते डच्-क्लबस्य ओरन्जे रूड्-इत्यनेन सह २-२ इति बराबरी-क्रीडायां संजना होरे (१८') अनिषा साहू (५८') च गोलानि कृतवन्तौ ।

प्रथमार्धस्य शान्तस्य अनन्तरं, यस्मिन् काले भारतीयकनिष्ठपुरुषाः जर्मनक्रीडकाः वा जालं न प्राप्नुवन्, मुकेश टोप्पो (३३') तृतीयचतुर्थांशस्य आरम्भे पेनाल्टीकोणात् पुनःप्रत्याहारेन गोलं कृतवान् चतुर्थ-चतुर्थांशस्य चतुर्निमेषेभ्यः यावत् जर्मनी-देशः समीकरणं न कृतवान् तावत् भारतीयाः अग्रतां निर्वाहितवन्तः, येन क्रीडायाः रोमाञ्चः वर्धितः । उभयदलस्य अग्रतां प्राप्तुं प्रयत्नानाम् अभावेऽपि नियमनसमयस्य अन्ते स्कोरः अपरिवर्तितः आसीत्, येन पेनाल्टीशूटआउट् कर्तुं बाध्यता अभवत् ।

गुर्जोतसिंहः, दिलराजसिंहः, मनमीतसिंहः च गोलैः ३-१ इति शूटआउट्-क्रीडायां भारतं विजयं प्राप्तवान् । तेषां अन्तिमक्रीडायां विजयेन यूरोपभ्रमणस्य समापनम् अभवत् ।

इदानीं कनिष्ठमहिलादलेन ओरन्जे रूड् विरुद्धं प्रथमचतुर्थांशं शान्तं क्रीडितम् । द्वितीयचतुर्थांशस्य आरम्भे संजना (१८') भारतस्य कृते गतिरोधं भङ्गं कृतवती, ओरन्जे रूड् इत्यनेन उत्तमं प्रतिक्रियां दत्तं, पेनाल्टीकोर्द्वयं अर्जितवान्, परन्तु भारतीयरक्षा दृढः एव अभवत्, प्रथमार्धं भारतस्य पक्षे १-० इति समाप्तवान् समाप्तम् ।

तृतीयचतुर्थांशे ओरान्जे रुडे इत्यनेन एतत् उपक्रमः कृतः । ओरन्जे रुड् इत्यनेन भारतं गोलस्य अन्वेषणार्थं पृष्ठतः धक्काय त्रीणि पेनाल्टीकोर्न् अर्जयित्वा द्वौ गोलौ परिवर्त्य २-१ अग्रतां प्राप्तवान् । भारतीयकनिष्ठमहिलाहॉकीदलः अन्तिमे क्वार्टर् मध्ये स्कोरं समं कर्तुं प्रयतते स्म, परन्तु अन्तिमक्षणेषु अनिषा (५८') गोलं कृत्वा २-२ इति स्कोरेन मेलनं समाप्तवती