नोएडा, उत्तरप्रदेशसर्वकारेण शुक्रवासरे अधिकारिभ्यः उक्तं यत् नोएडा-अन्तर्राष्ट्रीयविमानस्थानकस्य व्यावसायिकसञ्चालनं अस्मिन् वर्षे दिसम्बरमासपर्यन्तं आरभ्यत इति सुनिश्चितं कुर्वन्तु।

राज्यस्य मुख्यसचिवः दुर्गाशंकरमिश्रः गौतमबुद्धनगरस्य जेवरक्षेत्रे विमानस्थानकस्थलस्य भौतिकनिरीक्षणं च कृत्वा सम्बन्धिताधिकारिभिः सह समीक्षासभां कृत्वा एतानि निर्देशानि जारीकृतवन्तः।

परियोजनायाः चतुर्णां चरणानां प्रथमचरणस्य विकासः प्रचलति ।

मुख्यसचिवस्य यात्रा विमानस्थानकविकासकस्य यमुना अन्तर्राष्ट्रीयविमानस्थानकनिजीलिमिटेड् (YIAPL) इत्यस्य एड़िभिः समीपे अभवत् यत् पूर्वं प्रक्षेपितायाः २९ सितम्बर् २०२४ दिनाङ्कात् २०२५ तमस्य वर्षस्य अप्रैलमासपर्यन्तं वाणिज्यिकसञ्चालनं धकेलितवान्

YIAPL यूपी-सर्वकारस्य मेगा-ग्रीनफील्ड्-परियोजनायाः रियायतदाता ज्यूरिच्-विमानस्थानक-अन्तर्राष्ट्रीय-एजी-इत्यस्य विशेष-उद्देश्य-वाहनम् अस्ति ।

समीक्षासभायां वाईआईएपीएल इत्यनेन मुख्यसचिवं सूचितं यत् ठेकेदारः टाटा प्रोजेक्ट्स् एटीसी (वायुयाननियन्त्रण) भवनस्य समाप्त्यर्थं कार्यं कुर्वन् अस्ति।

आधिकारिकवक्तव्ये उक्तं यत्, "अगस्तमासपर्यन्तं एटीसी-उपकरणस्थापनार्थं भवनं भारतस्य विमानस्थानकप्राधिकरणाय समर्पितं भविष्यति, सेप्टेम्बरमासपर्यन्तं च स्थापना सम्पन्नं भविष्यति" इति

सम्प्रति धावनमार्गे एप्रोन् च विद्युत्प्रकाशस्य कार्यं प्रचलति । धावनमार्गस्य समीपे ग्लाइड् पथ् एंटीना, लोकलाइजर् च सहितं नेविगेशन-उपकरणं पूर्वमेव स्थापितं इति तत्र उक्तम् ।

"मुख्यसचिवः चिन्तितानां अधिकारिणां निर्देशं दत्तवान् यत् भारतस्य विमानस्थानकप्राधिकरणेन स्थापनीयानि सर्वाणि उपकरणानि सितम्बरमासपर्यन्तं पूर्णानि भवितुमर्हन्ति... सः तान् निर्देशं दत्तवान् यत् विमानस्थानकस्य विकासः सितम्बर २०२४ यावत् समये एव सम्पन्नः भवेत्, तथा च वाणिज्यिकसञ्चालनं दिसम्बरमासपर्यन्तं आरभ्यत इति ," इति वक्तव्ये उक्तम् ।

टर्मिनलभवनस्य निरीक्षणकाले रियायतदाता मुख्यसचिवं सूचितवान् यत् मुखौटस्य, छतस्य च कार्यं प्रचलति, घाटस्य परिष्करणकार्यं च आरब्धम् अस्ति।

स्वचालितसामानसञ्चालनव्यवस्थायाः स्थापना अपि प्रचलति इति वक्तव्ये उक्तम्।

नोएडा विमानस्थानकस्य सीईओ तथा YIAPL क्रिस्टोफ् श्नेल्मैन्, सीओओ किरण जैन, नोएडा इन्टरनेशनल एयरपोर्ट लिमिटेड (एनआईएएल) इत्यस्य सीईओ अरुण वीरसिंहः, परियोजनायाः नोडल-अधिकारी शैलेन्द्रभाटिया च अन्येषां मध्ये परियोजनायाः सम्बद्धानां विकासानां विषये मिश्रं सूचितवन्तः।

सभायां विमानयानप्रबन्धनार्थं सुरक्षा, संचार, नेविगेशन, निगरानीयप्रणाली, तथा च डीजीसीए (विमानननियामकः) इति विषयेषु अपि चर्चा अभवत्, यत्र तत्तत् केन्द्रीयसंस्थानां अधिकारिणां सहभागिता अभवत्।

मुख्यसचिवः रियायतदात्रेण आह यत् सः सुनिश्चितं करोतु यत् विभागीयानां सर्वेषां आवश्यकतानां नियमानाञ्च पालनम् अस्ति तथा च सितम्बरमासपर्यन्तं यत्किमपि विषयं निराकृतं भवति इति वक्तव्ये उक्तम्।

मिश्रः अवदत् यत्, विमानस्थानकस्य वाणिज्यिकसञ्चालनं सर्वेषु परिस्थितिषु डिसेम्बरमासे आरभ्यत इति।

तदतिरिक्तं मुख्यसचिवेन YIAPL इत्यस्मै निर्देशः दत्तः यत् टाटा परियोजनानां प्रतिनिधिभिः सह मिलित्वा १५ जुलैपर्यन्तं कैचअप योजना प्रस्तुता इति वक्तव्ये उक्तम्।